Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टी. अ० १४ नन्ददत्त - नन्दप्रियादिषड्जीवचरितम्
प्राप्नुवन्तः तथा - परिरक्ष्यमाणाः = भृत्यादिभिः साधुष्वहितकारित्वबुद्धिमुपाथ तद्दर्शनाद वार्यमाणाः, धर्म-सम्यग्दर्शनादिकम् अजानानाः वयं मोहात् = अज्ञानात्, पापं कर्म = साधूनामदर्शनादिरूपं सावद्यकर्म, अकार्ष्म = कृतवन्तः । भूयोऽपि = पुनरपि तत् पापं कर्म न समाचरामः =न समाचारिष्याम - इत्यर्थः । द्वयोः सत्त्वे वयमिति बहुवचनं ' अस्मदो द्वयोवे 'ति व्याकरणसूत्रानुसारात् ॥ २० ॥ पुनरप्याह
मूलम् - अब्भाहेयंमि लोगेम्मि, सव्वंओ परिवारिए । अमोहाहि पंडतीहिं, हिंसि नं रई लभे ॥ २१ ॥ छाया - अभ्याहते लोके, सर्वतः परिवारिते । अमोघाभिः पतन्तीभिः गृहे न रतिं लभामहे ॥ २१ ॥
८४१
(ओरुज्झमाणा-अवरुध्यमानाः ) घरसे नहीं निकलने दिये गये तथा (परिरक्खियंता - परिरक्ष्यमाणाः ) साधुओंके विषय में अहितकारित्व बुद्धिको उत्पन्न कराके उनके दर्शन करनेसे भी रोके गये (वयं-वयम् ) हम लोगोंने ( धम्ममयाणमाणा - धर्ममजानानाः ) धर्मको नहीं जानते हुए (मोहा - मोहात्) अज्ञानसे (पावं कम्मं अकासि पापकर्म अकार्ष्म) मुनियोंके दर्शन आदि नहीं करने रूप पापकर्म किया (तं तत्) वह पापकर्म अब (भुज्जोवि नेव समायरामो-भूयोऽपि नैव समाचरामः ) हमलोग फिरसे नहीं करेंगे । अर्थात् जिस प्रकार हमलोगोंने आपकी बातों में आकर मुनियोंके दर्शन सेवा आदिसे अपनेको वंचित रक्खा वैसा काम अब हमलोगों से नहीं हो सकेगा ॥ २० ॥
माणा-अवरुध्यमानाः घरभांथी महार न नीउजवा उडीने तेभ परिरक्खियंतापरिरक्षमाणाः साधुयाना विषयभां सहित हारित्व मुद्धिने उत्पन्न अरीने शेभना दर्शनथी पष्णु रेशेऽवामां आवेस वयं वयम् अभे मने लाओ धम्ममयाणमाणा - धर्ममजानानाः धर्मने न भवाथी तेभ४ मोहा- मोहात् अज्ञानथी पावंकम्मा-पापकर्म अकार्य भुनियोनां दर्शन आहि न उखानु पायभ हुथु, तं-तत् ते पाथम्भ हुवे भुज्जो वि नेव समायरामो - भूयोऽपि नैव समारामः अभे इरीश्री श्वानां नथी. अर्थात् सभोये यापनी वाताभां भावी જઈને મુનિએનાં દર્શન, સેવા આદિથી પેાતાની જાતને વંચિત રાખી છે. એવું કામ હવે અમારાથી બની શકવાનુ નથી. ।। ૨૦ ॥
उ० १०६
ઉત્તરાધ્યયન સૂત્ર : ૨