Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 862
________________ प्रियदर्शिनी टीका अ. १४ नन्ददत्त-नन्दप्रियादिषड्जीवचरितम् ८४७ एवं तयोर्ववनं निशम्य प्रतिबुद्धो भृगुः पुत्रौ प्रत्याह मूलम्एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुया। पच्छा जाया गमिस्सामो, भिक्खमाणा कुले कुले ॥ २६ ॥ छाया-एकतः समुष्य, द्वये सम्यक्त्वसंयुताः। पश्चाद् जातौ ! गमिष्यामः, भिक्षमाणाः कुले कुले ॥२६॥ टीका-'एगओ' इत्यादि हे जाती-हे पुत्रौ ! एकतः-एकस्मिन् स्थाने द्वये= आवां च युवां च सम्यतवसंयुताः सम्यक्त्वेन उपलक्षणत्वात् देशविरत्या च संयुताः = संयुक्तोः सन्तः समुष्य सहैव उपित्वा गृहस्थाश्रमं संसेव्येत्यर्थ, पश्चात् वृद्धावस्थायां प्रव्रज्य कुले कुले-गृहे गृहे-ज्ञाताज्ञातेषु कुलेषु इत्यर्थः भिक्षमाणाः = विशुद्धां भिक्षामाददानाः गमिष्यामः ग्रामनगरादिषु बिचरिष्यामः ॥ २६ ॥ आचरणसे इनको वीताते हैं । यहां रात्रिके ग्रहणसे ही दिनोंका ग्रहण हो जाता है ॥२५॥ इस प्रकार पुत्रोंके वचनसे प्रतिबुद्ध हुए भृगुपुरोहितने पुत्रोंसे क्या कहा ? वह कहा जाता है—'एगओ' इत्यादि । __ अन्वयार्थ- (जाया-जातो) हे पुत्रो (एगओ-एकतः ) पहिले एक स्थानमें (दुहओ-द्वये) हम तुम दोनों (सम्मत्तसंजुया संवसित्ताणसम्यक्त्वसंयुताः समुष्य ) सम्यक्त्व सहित रह करके अर्थात्-गृहस्था. श्रमका पालन करके (पच्छा-पश्चात् ) फिर वृद्धावस्थामें दीक्षा लेकर (कुले कुले भिक्खमाणा गमिस्सामो-कुले कुले भिक्षमाणाः गमिष्यामः) ज्ञात अज्ञात कुलोंमें विशुद्ध भिक्षा ग्रहण करते हुए ग्राम नगरादिकोंमें જ તેને વિતાવે છે. અહીં રાત્રીની સાથે દિવસનું મિલન એ કારણે કરાયેલ છે કે, દિવસ પછી રાત એ કમ હેવાથી એનું ગ્રહણ કરાયેલ છે. જે ૨૫ છે આ પ્રમાણે પુત્રોના વચનેથી પ્રતિબદ્ધ થએલા ભૃગુપુરોહિતે પુત્રને શું युत वामां मावे छ—“ एगओ"-त्या! मन्वयार्थ-जाया-जातौ र पुत्र ! दुहओ-द्वये पहेस हुं मने तमे। एगओ-एकतः मे४ स्थानमा सम्मत्तसंजुया संवसित्ताणं-सम्यक्त्वसंयुता समुष्य सभ्य३१ सहित २डीने अर्थात्-शरथाश्रमनु पान ४रीने पच्छा-पश्चातू पछी वृद्धावस्थामा दीक्षL ने कुले कुले भिक्खमाणा गमिस्सामि-कुले कुले भिक्षमाणाः गमिष्यामः ज्ञात अज्ञात युगमा विशुद्ध मिक्षा ग्रहण ४२त ४२त आम ना ઉત્તરાધ્યયન સૂત્ર : ૨

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901