Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८५२
उत्तराध्ययनसूत्रे
लभते = प्राप्नोति । ' शाखासंवलितोऽयं शाखी नितरां शोभते ' इत्येवं जनास्तं प्रशंसन्तीति भावः । परन्तु शाखाभिः छिन्नाभिः = शाखासु छिन्नासु तमेव दृक्षं स्थाणु = ठूंठ' इति भाषा प्रसिद्धं वदन्ति जनाः । यशा हि शाखाः शोभा संपादनेन वृक्षसमाविहेतवः, एवं ममाप्येतौ पुत्रौ स्तः, अतस्तद्रहितः स्थाणुकल्प एवाहमितिभावः ॥ २९ ॥
किंच
मूलम् -
पंखा विणोव्व जव पेक्खी, भिच्च विहीणुव रंणे नरिंदो । विवन्नसारो वणि उठ पोएँ, पहणिपुत्तोम्हि हा अहंपि ॥३०॥ छाया - पक्षविहीनो वा यथेह पक्षी, भृत्यविहीनो वा रणे नरेन्द्रः । चिपन्नसारो वणिग् वा पोते, महीणपुत्रोऽस्मि तथा अहमपि ||३०||
टीका- 'पंखा बिहूणो' इत्यादिहे ब्राह्मणि ! यथा वा इह = अस्मिन् लोके - पक्षविहीनः = पक्षाभ्यां विहीनः रुक्खो समाहिं लभते - शाखाभिः वृक्षः समाधिं लभते ) शाखाओंसे ही वृक्ष सुहावना लगता है । (छिन्नाहिं साहाहिं तमेव खाणु-छिन्नाभिः शाखाभिः तमेव स्थाणुम् ) जब शाखाएँ उस की कट जाती हैं तो लोग उसको स्थाणु-कुंठा कहने लगते हैं। तात्पर्य यह है कि जिस प्रकार वृक्षकी शोभा उसकी शाखाओंसे है, उसी प्रकार मेरी भी शोभा इन पुत्रोंसे है । परन्तु जब ये समझाने पर भी घर में नही रहना चाहते हैं, मुनि होना चाहते हैं तो ऐसी स्थिति में छिन्न शाखावाले वृक्ष जैसी ही मेरी स्थिति जानना चाहिये। अतः मेरा भी घरमें रहना उचित नहीं है। उचित अब मुझे यही है कि मैं भी पुत्रोंके साथ २ ही मुनि दीक्षा धारण करूं ॥ २९ ॥
थयेस छे. भ है, साहाहि रक्खो समाधिं लभते - शाखाभिः वृक्षः समाधिं लभते शायागोथी ४ वृक्ष सुंदर सागे हे छिन्नाहिं साहाहिं तमेव खाणुं - छिन्नाभिः शास्त्राभिः तमेव स्थाणुम् न्यारे वृक्षनी डाजीयो उचाई लय छे, त्यारे बो તેને હું...હું કહેવા માંડે છે. તાત્પર્યં એ છે કે, વૃક્ષની શાલા જેમ એની ડાળીઆથી છે, એજ પ્રમાણે મારી શેાલા આ પુત્રથી છે. તેને સમજાવવાં છતાં પણ જ્યારે તેઓ ઘરમાં રહેવા ઇચ્છતા નથી, પરંતુ મુનિ થવા ચાહે છે તે આવી સ્થિતિમાં મારૂં પણ ઘરમાં રહેવુ ઉચિત નથી. મારે માટે એ માગ જ ખરાખર છે કે, હું પણ પુત્રાની સાથેાસાથ સુનિ દીક્ષા ધારણુ કરી લઉં ારા
ઉત્તરાધ્યયન સૂત્ર : ૨