Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८४०
-
-
-
-
उत्तराध्ययनसूत्रे " अरूपं हि यथाऽऽकाशं, रूपिद्रव्यादिभाजनम् ।।
तथा ह्यरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥” इति । तथा-बन्धं च संसारहेतु-चतुर्गतिकसंसारकारणं वदन्ति । तीर्थकरा इति शेषः । आत्मा हि अमूर्तत्वादिन्द्रियग्राह्यो न भवति, अमूर्तत्वादेव च नित्यो भवति। तथा-अनादिकाल-सहचरितमिथ्यात्वादि हेतुको बन्धश्चास्यात्मको नियतः। बन्धादेव संसार इति सूत्रार्थः ।। १९ ।। यतो बन्धादेव संसारोऽतस्तदुच्छित्तये धर्माचरणरूपो यत्नो विधेय एवेत्यत्राह
मूलम्-- जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकौसि मोही । ओरुज्झमाणा परिरक्खियंता, तं ने भुजो विसमायरामो॥२०॥ छाया-यथावयं धर्ममजनानाः, पापं पुरा कर्म अकार्म मोहात् ।
अवरुध्यमाना परिरक्ष्यमाणा, तत्रैव भूयोऽपि समाचरामः ॥२०॥ टीका- जहा'-इत्यादिहे तात ! यथान्येन प्रकारेण, पुरा=पूर्वम् अवरुध्यमानाः-गृहानिःसरणम.
"अरूपं हि यथाऽऽकाशं,रूपि द्रव्यादि भाजनम् ।
तथा ह्यरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥" यह बंध चतुर्गतिक संसारका हेतु है । ऐसा तीर्थंकर प्रभुका वचन है। अनादिकाल सहचरित मिथ्यात्व आदि निमित्तक बंध आत्माके साथ लग रहा है । और बंधसे संसार होता है ॥१९॥
जब बंधसे संसार होता है तो उस संसारका नाश करनेके लिये धर्माचरणरूप प्रयत्न करना चाहिये, इस विषयमें वे कहते हैं
'जहावयं' इत्यादिअन्वयार्थ हे तात ! (जहा-यथा) जिस प्रकार (पुरा-पुरा) पहिले
"अरूपं हि यथाऽऽकाशं, रूपिद्रव्यादि भाजनम् ।
तथाह्यरूपि जीवोऽपि, रूपिकर्मादिभाजनम् ॥" આ બંધ ચતુગતિક સંસાને હેતુ છે. એવું તીર્થંકર પ્રભુનું વચન છે. અનાદિ કાળથી સહચરિત મિથ્યાત્વ આદિ નિમિત્તક બંધ આત્માની સાથે લાગી રહેલ છે. અને બંધથી સંસાર થાય છે. ૧૯
જ્યારે બંધથી સંસાર થાય છે તે એ સંસારને નાશ કરવા માટે ધર્માय२५३५ प्रयत्न ४२ न . २मा विषयमा तमे। हे छ ?-"जहाव -त्याह।
मन्वयार्थ - तात ! जहा-यथा २ रे पुरा-पुरा ५७i ओरुज्झ
ઉત્તરાધ્યયન સૂત્ર : ૨