Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टी. अ० १४ नन्ददत्त-नन्दप्रियादिषड्जीवचरितम् ८१५ यत एवं वेदाज्ञा, तस्मात्
मूलम्अहिज्जे वेए परिविस्स विप्पे, पुत्ते परिझुप्प गिहंसि जाया। भुच्चीण भोएं संह इत्थियाहिं, आरणगा होह मुंणी पैसत्था ॥९॥ छाया-अधीत्य वेदान् परिवेष्य विप्रान् , पुत्रान् परिष्ठाप्य गृहे जातान् ।
भुक्त्वा भोगान् सह स्त्रीभिः, आरण्यको भवतं मुनी प्रशस्तौ ॥९॥ टीका--'अहिज्ज'-इत्यादि
हे पुत्रौ युवां ! वेदान् ऋग्वेदादीन् अधीत्य, विधान परिवेष्य भोजयित्वा, जातान-औरसान् पुत्रान् गृहे परिष्ठाप्य कलाकलत्रग्रहणादिना निवेश्य, न तु
" अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च ।
तस्मात्पुत्रमुखं दृष्ट्वा पश्चात् धर्म समाचरेत् ॥" हमारे जीवनमें वह धन्य है जो पुत्रके पुत्रका मुख देखता है। क्योंकि "पुत्रस्य पुत्रेण वर्गलोके महीयते" पुत्रके पुत्र (पौत्र)से व्यक्ति स्वर्गलोकमें भी पूजा जाता है ॥८॥ __ इस प्रकारकी वेदोंकी आज्ञा है इस लिपे या करना चाहिये सो कहते हैं-'अहिज्जवेए' इत्यादि
हे पुत्रो ! तुम दोनों (बेए अहिज्ज-वेदान् अधीत्य ) ऋग्वेदादिकोंको पढ करके तथा (विण्पे परिविस्स-विप्रान् परिवेष्य) ब्राह्मणोंको भोजन करा करके एवं (जाया पुत्ते गिहंसि परिदृप्प-जातान् पुत्रान् गृहे परिष्ठाप्य) अपने पुत्रोंको घरमें स्थापित करके-कला सिखलाकर एवं विवाहित कर
" अपुत्रस्य गति नास्ति, स्वों नैव च नैव च । तस्मात्पुत्र मुखं दृष्ट्वा, पश्चात् धर्म समाचरेत् ॥" અમારા જન્મમાં એ ધન્ય છે કે, જે પુત્રના પુત્રનું મોટું જોઈ શકે छे. भ , “ पुत्रस्य पुत्रण स्वर्गलोके महीयते" पुत्रन पुत्र-पौत्रनु भुम અને પછી મરનાર વ્યક્તિ સ્વર્ગ લેકમાં પણ પૂજાય છે. મે ૮.
આ પ્રકારની વેદેની આજ્ઞા છે આથી શું કરવું જોઈએ તે કહે છે“ अहिज्ज वेए'"-त्या !
मक्याथ-- पुत्र! तमे भन्ने वेए अहिज्ज-वेदान् अधीत्य : माह होने मणीने तभ०४ विप्पे परिविल्स-विप्रान् परिवेष्य माझाने लोन ४२पीने मने जाया पुत्ते गिहंसि परिदुप्प-जातान् पुत्रान् गृहे परिष्ठाप्य पोताना પુત્રને ઘરમાં સ્થાપિત કરીને કળાઓ શીખવાડીને તેમજ તેમને વિવાહ
ઉત્તરાધ્યયન સૂત્ર : ૨