Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२०
उत्तराध्ययनसूत्रे खलु निश्चयेन नयन्ति प्रापयन्ति भोजयितारम् । 'भुत्ता' इति पदमन्तर्भूतण्यर्थकम् । अयं भावः-बिडालवृत्तयो दुःशीला ब्राह्मणा भोजिताः कुमार्गप्ररूपणपशुवधादावेव प्रवर्तन्ते । अतः तेषां भोजनं नरकहेतुरेव, इति नास्ति तेषां निस्तारकत्वमिति । च-पुनः जाता-अङ्गजाताः पुत्रा अपि त्राणं त्राणाय न भवन्ति । नरकादौ पततः पित्रादीन पुत्रा न रक्षन्तीत्यर्थः । उक्तं च वेदानुयायिभिरपिको भोजन करानेसे भी इस जीवकी रक्षा नहीं हो सकती है प्रत्युत इस क्रिया में अधिक आरम्भ और समारंभ होनेसे भोजन कराने वाले जीव मरकर तमस्तमा नामके नरकमें जाता है। क्यों कि दुःशील ब्राह्मणाभास ब्राह्मणोंको भोजन कराना भी हमारी रक्षाका उपाय नहीं है । (जाया य पुत्ता ताणं न हवंति-जाताः पुत्राः त्राणं न भवन्ति) पुत्र भी उत्पन्न होगये तो क्या इनसे भी पापके उदयसे नरकमें पड़ने वाले आत्माका भान हो सकता है ? नहीं हो सकता। इसलिये हे तात ! (को नाम एवं अणुमनिज्ज-को नाम एतत् अनुमन्येत) आपके इस कथनको कौन ऐसा बुद्धिमान् है जो सत्यार्थरूपमें अंगीकार कर सकता है। ____ भावार्थ-पिताने जो बातें करनेके लिये पुत्रोंसे कहा था-उन्हीं बातोंका वे यहां समुचित उत्तर दे रहे हैं । पिताको उन्होंने कहा कि हे तात! कहो तो सही क्या वेदोंका पढ़ना हमारी रक्षा कर सकता है। क्या बिडाल वृत्तिवाले दुःशील संपन्न ब्राह्मणोंको भोजन करानेसे हमारा કરાવવાથી પણ આ જીવની રક્ષા થઈ શકતી નથી. વાસ્તવમાં આ ક્રિયામાં અધિક આરંભ અને સમારંભ હોવાથી ભોજન કરાવનાર જીવ મરીને તમને સ્તમા નામની નરકમાં જાય છે. કેમ કે, દુરશીલ બ્રાહ્મણભાસ બ્રાહ્મણેને लोन ४२वयु से भारी २क्षान पाय नथी. जाया य पुत्ता ताणं न हवंतिजाताः पुत्राः त्राणं न भवन्ति पुत्र ५ उत्पन्न थाय तो शु के पुत्र ५ पापना ઉદયથી નરકમાં પડવાવાળા એવા અમારા આત્માનું કલ્યાણ કરવામાં સમર્થ थशन ईश. 24॥णे हे तात! को नाम एयं अणुमनिज्जको नाम एतन् अनुमन्येत ॥५॥ ॥ २॥ जयनने आप से मुद्धिमान छ , ते सत्यार्थ ३५मा म1ि8२ ४२ ?
ભાવાર્થ–પિતાએ પુત્રોને જે શિખામણ આચરવા માટે કહી હતી એજ વાતને તેઓ અહિં પ્રત્યુત્તર આપે છે. પિતાને તેમણે કહ્યું કે, તાત ! કહેતે ખરા કે, વેદનું ભણવું એ શું અમારી રક્ષા કરી શકે છે ? પોતાને બ્રાહ્મણ ગણાવતા છતાં પણ દુશલસંપન્ન એવા બ્રાહ્મણને ભેજન કરાવવાથી અમારું
ઉત્તરાધ્યયન સૂત્ર : ૨