Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १४ नन्ददत्त - नन्दप्रियादिषड्जीवचरितम्
किं वाक्यमुक्तवन्तौ ? इत्याह-
८१९
मूलम्
वेयां अहीया र्णे हवेंति ताणं, भुत्ता दियां णिति तंगं तमेणं । जाया ये पुता न हवांत तोणं, 'को नाम "ते अणुमैन्निज ऐयं ॥ १२ ॥ छाया - वेदा अधीता न भवन्ति त्राणं, भुक्ता द्विजा नयन्ति तमस्तमायां खलु । जाताच पुत्रा न भवन्ति त्राणं, को नाम ते अनुमन्येत एतत् ॥ १२ ॥ टीका--' वेया ' - इत्यादि
tara ! अधीता वेदास्त्राणं त्राणाय न भवन्ति । अयं भावः - शीलमनास्थाय पठनमात्रा दुर्गतिपातरक्षणासिद्धेः । तथा-भोजिता द्विजा ब्राह्मणास्तमस्तमायां पृथिव्यां तो वह सबकुछ भूल जाता है । सम्यग्दर्शनादिक गुणों को भी नष्ट कर देता है । जिस आत्मामें मोहकी अधिक प्रबलता रहती है वहां पर यह शोक अधिकाधिक धधकता रहता है। यही कारण है कि पूरोहितने शोक संतप्त अन्तकरण होकर अपने दोनों पुत्रोंको हरतरहसे समझाया। उन दोनोंको धनका, भोगोंका, सबका प्रलोभन भी दिखाया पर पिताकी बातों में नहीं फंसे और अपने विचारों पर ही डटे रहे । १०१११ ॥ उन्होंने पिता से क्या कहा सो नीचे की गाथासे स्पष्ट कियाजाता है'बेया' इत्यादि -
अन्वयार्थ - हे तात ! (अहीया वेया ताणं न हवंति - अधीता वेदाः त्राणं न भवन्ति) पढेगये वेद इस जीवका रक्षण नहीं कर सकते है ( भुत्तादिया तमं तमेणं णिति भुक्ता द्विजाः तमस्तमायां खलु नयन्ति ) ब्राह्मणों
વ્યાકુળ થવા માંડે છે ત્યારે તે સારાસારને પણ ભૂલી જાય છે. સમ્યગ્ દર્શનાર્દિક ગુણાને પણ નાશ કરી બેસે છે. જે આત્મામાં માહની અધિક પ્રમળતા રહે છે ત્યાં એ શેક અધિકાધિક ભભૂકતા રહે છે. એનું કારણ એ છે કે, પુરાહિતે શેકથી સંતપ્ત અંતઃકરણ પૂર્વક પેાતાના ખન્ને પુત્રોને હરેક પ્રકારે સમજાવ્યા. એ બન્નેને ધનનાં ભાગનાં, સઘળાં પ્રલેાભના પણ બતાવ્યાં પરંતુ તેએ પિતાની વાર્તામાં ફસાયા નહી અને પેાતાના વિચારમાં મક્કમ રહ્યા.૧૦૦૧૧ા તેમણે પિતાને શું કહ્યું તે નીચેની ગાથાથી સ્પષ્ટ કરવામાં આવે છે.-"aar" Seeule !
अन्वयार्थ – हे तात! अहिया वेया ताणं न हवंति - अधिताः वेदाः त्राणं न भवन्ति वामां आवेल वेह या लवनुं रक्षण पुरी शस्ता नथी. भुत्ता दिया तमं तमेणं णिति-भुक्ता द्विजाः तमस्तमर्या खलु नयन्ति ब्राह्मणाने लोभन
ઉત્તરાધ્યયન સૂત્ર : ૨