Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे भावः-ते षडपि पुण्यशालिनः प्राणिनः पूर्वसुकृतावशेषेण महाकुलेषु समुत्पद्य संसारासारतां परिज्ञाय वीतरागधर्ममङ्गीकृतवन्त इति ॥२॥ कश्च केन रूपेण जिनेन्द्रमार्ग शरणं प्रपन्नः ? इत्याह
मूलम्पुमत्तमागम्मकुमार दीवि, पुरोहिओ तस्स जसा य पत्ती। विसौलकित्ती य तहोसुयारो, रॉयऽथ देवी कमलावई य॥३॥ छाया-पुंस्त्वमागम्य कुमारौ द्वावपि, पुरोहितस्तस्य यशाश्वपत्नी ।
विशालकीर्तिश्च तथेषुकारो, राजाऽत्रदेवी कमलावती च ॥३॥ टीका--' पुमत्त '-इत्यादि
अत्र-अस्मिन् भवे द्रावपि कुमारौ नन्ददत्त-नन्दप्रियनामक गोपदारकजीवौ पुंस्त्वं-पुरुषत्वम्, आगम्य-माप्य, पुरोहितपुत्रत्वेन समुत्पन्नौ । सुलभतरबोधित्वेन प्राधान्यबोधनार्थ तयोः पूर्वमुपादानम् । तृतीयो वसुमित्रजीवदेवः पुरोहितो जातः । च-पुनश्चतुर्थों वसुदत्तजीवदेवस्तस्य पुरोहितस्य पत्नी यशानाम बभूव । तथा पञ्चमो अवशेषसे महाकुलोंमें उत्पन्न हुए। फिर भी इसका अन्तःकरण वहां के पदार्थों के सेवन करने में संसक्त नहीं हुआ। संसारकी असारता जानकर इन लोगोंने शीघ्र ही वीतरागके धर्मको अंगीकार किया ॥२॥ - कौन जीव किस रूपसे वीतराग के मार्गको अंगीकार किया ? सो कहते हैं--'पुमत्त मागम्म' इत्यादि। ___ अन्वयार्थ (दोवि-द्वौ अपि) वे दोनों गोपपुत्रके जीव (पुमत्तमागम्मपुंस्त्वमागम्य)पुरुषत्वको प्राप्त कर(कुमारौ-कुमारो)पुरोहित के पुत्रपने उत्पन्न हए। (पुरोहिओ-पुरोहितः) तृतीय वसुमित्र जीव देवपने पुरोहित रूपसे उत्पन्न हुआ। चौथा वसुदत्त जीव देव (तस्स जसाय पत्ती-तस्य यशाः સુકૃત્યકા અવશેષથી ઉચ્ચકુળમાં ઉત્પન્ન થયા. પરંતુ તેમનું અંતઃકરણ ત્યાંના પદાર્થોને ફરીથી સેવન કરવામાં આસક્ત બન્યું. સંસારની અસારતા જાણીને એ લોકેએ વેળાસર વીતરાગના ધર્મ અંગીકાર કર્યો. મે ૨
ક્યા છે જ્યા રૂપથી વિતરાગના માર્ગને અંગીકાર કર્યો? તે કહે છે"पुमत्त मागम्म"-त्याह!
मन्वयार्थ-दोवि-द्वौ अपि ५ माणना से मन्न ७१ पुमत्तमागम्मपस्त्वमागम्य पुरुषतवन मास ४२री कुमारौ-कुमारौ पुरेश जितने त्यां पुत्र३३ उत्पन्न थया. पुरोहिओ-पुरोहितः alon सुभित्रने। १ १५माथी पुडित३३ G4 थयो. याथा वात तस्स जसाय-तस्ययशाः पत्नी ये रेजितनी
ઉત્તરાધ્યયન સૂત્ર : ૨