Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९२
इत्थमुमुक्त्वा मुनौ गते सति ब्रह्मदत्तस्य यदभूत्तदाह
मूलम्
पंचाल रायाऽवि ये बंभदत्तो, साहुस्स तस्स वैयणं अकाउं। अणुत्तरे भुंजिये कामभोगे, अणुत्तरे सो नरए विट्टो ॥३४॥ छाया - पञ्चालराजोऽपि च ब्रह्मदत्तः, साधोस्तस्य वचनमकृत्वा ।
उत्तराध्ययनसूत्रे
-
अनुचरान् भुक्त्वा कामभोगाननुत्तरे स नरके प्रविष्टः ||३४|| टीका- 'पंचालराया' इत्यादि ।
पञ्चालराजः पञ्चालदेशाधिपति ब्रह्मदत्तोऽपि च तस्य = चित्रमुनेः, वचनं = प्रव्रज्याग्रहणगृहस्थधर्म समाराधनरूपम्, अकृत्वा अनुत्तरान् = सर्वोत्कष्टान काम झाया गया है वह सब व्यर्थ ही सिद्ध हुआ है । अतः हे राजन् । (गच्छामि ) मैं अब यहांसे जाता हूं | (आमंतिओसि - आमंत्रितोसि ) मैं इसके लिये आपसे पूछता हूं ।
भावार्थ हे राजन् । अभीतक आपको जैसे भी हो सका वैसे मैंने समझाया - परन्तु इसका निष्कर्ष कुछ भी नहीं निकला सब व्यर्थ गया। अतः मैं अब यहांसे जाता हूं ॥ ३३ ॥
ऐसे कहकर मुनिके जाने पर चक्रवर्तीका क्या हुवा सो कहते हैं'पंचालराया' इत्यादि ।
अन्वयार्थ - ( पंचालरायाऽविय बंभुदत्तो- पंचालराजा स ब्रह्मदत्तः अपि) पंचाल देशका अधिपति वह ब्रह्मदत्त चक्रवर्ती भी (साहुस्स तस्स घणं अकाउं- साधोः तस्य वचनं अकृत्वा) भवान्तरके भ्राता चित्रमुनिके प्रव्रज्याग्रहण करनेरूप तथा गृहस्थ धर्मको आराधना करनेरूप वचनके ગયેલ છે. આથી હે રાજન્! હું हवे महींथी ल' छु. आमंतिओसि - आमंत्रितोसि हुंआ भाटे सायने पूछ छ . ભાવા — હે રાજન્ ! અત્યાર સુધી મે'. આપને જેમ બની શકે તે પ્રમાણે સમજાવેલ છે પરંતુ તેનું ફળ કાંઈ પણ આવેલ નથી. સઘળુ વ્ય ગયેલ છે. આથી હવે હું અહીંથી જાઉં છું, ૩૩ા
સમાવવામાં આવ્યુ એ સઘળુ વ્ય
M
આ પ્રમાણે કહીને મુનિ ચાલ્યા ગયા. મુનિના ગયા પછી ચક્રવતીનું शुं थयुं ते उड़े छे.--" पंचाल राया " - छत्यादि.
ઉત્તરાધ્યયન સૂત્ર : ૨
अन्वयार्थ — पंचालरायाऽविय बंभदत्तो- पंचालराजा स ब्रह्मदत्तः अपि पंन्यास हेशना अधिपति से ब्रह्मदत्त यवर्ती पशु घोताना सोहुस्स तस्स वयणं अकाउंसाधोः तस्य वचनं अकृत्वा पूर्व लवना लाई चित्र भुनिनी अवल्या श्रद्धा ४२१