Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १३ चित्र-संभूतचरितवर्णनम्
७७१ कृतानि=पूर्वजन्मोपार्जितानि, विशिष्टजात्यादि कारणानि कर्माणि-शुभानुष्ठानानि आवयोः प्रकटितानीति शेषः । अयं भावः-पूर्वजन्मन्यावां चाण्डालजातौ समुत्पन्नौ । तत्र सकलजनकृततिरस्कारं विविधदुःखं चानुभूतौ । तत्र यानि विशिष्ट जात्यानि कारणानि शुभकर्माणि कृतानि, तान्येव शुभकर्माणीह भवे आवयोरुदयं जातानीति ॥ १९॥ तस्मात्
मूलम्सो दाणिसिं राय ! महाणुर्भागो, महिड्डिओ पुण्णफलोववेओ। चईत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिखमाहि ॥२०॥ छाया-स इदानीमसि राजन् ! महानुभागो महर्द्धिकः पुण्यफलोपपेतः ।
त्यक्त्वा भोगान् अशाश्वतान् , आदानहेतोरभिनिष्क्राम ॥ २० ॥ टीका-'सो दाणिं' इत्यादि।
हे राजन् ! यस्त्वं तदानीं संभूतनामा मुनिरासीः, स एव त्वमिदानीं महापुराकृतानि कर्माणि उदितानि) पूर्वजन्मों में उपार्जित विशिष्ट जात्यादिक के कारणभूत कर्म-शुभानुष्ठान-अपन लोगों के उदयमें आएं हुए हैं।
भावार्थ-पूर्वजन्म में अपन लोग चांडाल जाति में जन्मे हुए थे। वहां अपनी स्थिति बडी दयनीय थी। वहां अपन लोग सबके तिरस्कारके पात्र बने हुए थे। इसको अपन वहां रहते हुए शांतिके साथ सहन किया, तथा विविध दुःखोंका अनुभव भी किया। समता भावसे तिर स्कार एवं दुःखोंको सहन करने रूप इस शुभानुष्ठान से अपन लोगोंको विशिष्ट जात्यादिकके कारणभूत शुभकर्मों का बंध पडा, सो वे ही शुभ कर्म अब हमारे इस भव में उदय हुए हैं ॥ १९ ॥ पुडे कडाई कम्माई-पुराकृतानि कर्माणि उदितानि पूर्व लमi S®त विशिष्ट આદિકના કારણભૂત કમ-શુભ અનુષ્ઠાન આપણા લેકેના ઉદય થયેલ છે.
ભાવાર્થ-પૂર્વ જન્મમાં આપણા બંનેને ચાંડાલ જાતિમાં જન્મ થયો હતું. ત્યાં આપણી સ્થિતી ખૂબ જ દયાજનક હતી ત્યાં આપણે બને લોકોના તિરસ્કારને પાત્ર બનેલ હતા. આપણે ત્યાં રહીને એ સ્થિતિને શાંતિપૂર્વક સહન કરેલ છે. તથા વિવિધ દુઃખેને અનુભવ પણ કરેલ છે. સમતા ભાવથી તિરસ્કાર અને દુઃખને સહન કરવા રૂપ એ શુભ અનુષ્ઠાનથી આપણું લેકેના વિશિષ્ટ જાતિ આદિકના કારણભૂત શુભ કર્મોને બંધ થયે, આથી તે શુભ કર્મોને આજે અને આ ભવમાં ઉદય થયાં છે. તે ૧૯ છે
ઉત્તરાધ્યયન સૂત્ર : ૨