Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०
उत्तराध्ययनसूत्रे
-
-
तत्र यदभूत्तदाह--
मूलम्तीसे ये जाईये उ पावियाए, वुच्छामु सोवागणिवेसणेसु । सव्वस्स लोगैस्स दुगुंछंणिज्जा, इहं तु कमाइं पुरेकेंडाइं ॥१९॥ छाया-तस्यां च जात्यां तु पापिकायां, मुषितावावां श्वपाकविनिवेशनेषु । ___ सर्वस्य लोकस्य जुगुप्सनीयौ, इहतु कर्माणि पुराकृतानि ॥ १९॥ टीका-'तीसे य' इत्यादि ।
च-पुनः पापिकायां-निन्दनीयायां, तस्यां जात्यांचाण्डालजात्यां तु सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ, आवां श्वपाकनिवेशनेषु चाण्डालगृहेषु, उषितौ= निवासं कृतवन्तौ । 'तु' शब्दोऽवधारणार्थकः । इह-अस्मिन् जन्मनि तु पुराअधम जाति इस लोकमें चांडाल जाति मानी जाती है । हम तुम दोनों पहिले इसी जाति के थे। वहां अपनसे कोई बात भी नहीं करना चाहता था। उस समय अपनी यह दशा थी कि लोग अपनी छाया तक पड़ जाने से भी घृणा करते थे। इस स्थितिमें रहते हुए हमने और तुमने अपना समय निकाला है ॥१८॥
वहां पर क्या हुवा सो कहते हैं-'तीसे य' इत्यादि ।
अन्वयार्थ (य-च) पुनः (पावियाए तीसे जाई य सव्वस्स लोगस्स दुगुंछणिज्जा सोवागणिवेसणेसु बुच्छामु-पापिकायां तस्यां जात्यां सर्वस्य लोकस्य जुगुप्सनीयो आवां श्वपाकनिवेशनेषु उषितौ) निन्दनीय उसी चांडाल जातिमें सर्वलोकों की धृणाके पात्र बने हुए अपन दोनों चांडाल के घरमें रहे । (तु) परन्तु (इहं-इह) अब इस जन्म में ( पुरेकडाई कम्माइं અધમ જાતિ આ લેકમાં ચાંડાલ જાતિ મનાય છે. હું અને તમે બંને પહેલાં એ જાતિના હતા. ત્યાં આપણી સાથે વાત પણ કરવા કેઈ ઈચ્છતા ન હતા. એ વખતે આપણી એવી દશા હતી કે, લોકે આપણા પડછાયા સુધીની પણ ઘણા કરતા હતા. આવી સ્થિતિમાં રહીને આપણે સમય કાઢેલ છે. જે ૧૮ છે
त्यां शुमन्युं तु ते ४ छ-"तीसे य"-त्याह!
मन्वयार्थ-य-च मने पावियाए तीसे जाई य सव्वस्स लोगस्स दुगुंछणिज्जा सोवागणिवेसणेसु वुच्छामु-पापिकायां तस्याँ जात्याँ सर्वस्य लोकस्य जुगुप्सनीयौ-आवां श्वपाक निवेषनेषु उषितौ नि-हनीय सेवा यista onतिमा स नी याना પાત્ર બનેલ આપણે બનને ચાંડાલના ઘરમાં રહ્યા. તુ પરંતુ શું હવે આ જન્મમાં
ઉત્તરાધ્યયન સૂત્ર : ૨