Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ० १३ चित्र-संभूतवरितवर्णनम्
७७९ गेहं-धवलगृहादिकं, धनधान्यं, तत्र-धनं-सुवर्णरजतादिकं, धान्यं शालिगोधूमादिकं च सर्व त्यक्त्वा अवशः = पराधीनः स्वकर्मद्वितीयः स्वकृतसुकृतदुष्कृत कर्मसहायः स्वकर्मानुसारेण सुंदरं-शोभनं देवसम्बन्धिकं पापकम् अशोभनम् नारकादिसम्बन्धिकं वा परं भवं-जन्मान्तरं पयातिगच्छति प्राप्नोतीत्यर्थः॥२४॥ तथा च
मूलम्तं इतकं तुच्छ सरीरगं से, चिईगेयं दहिय उ पविगेणं । भज्जा ये पुत्ता वि येणायओ य, दीया रेमण्णं अणुसंकमंति॥२५॥
अशरण भावनाका स्वरूप कहते हैं-'चिच्चा' इत्यादि ।
अन्वयार्थ (दुपयं-द्विपदम् ) भार्या आदिकको (चउप्पयं च-चतुव्यदम् ) हस्ती अश्व आदिको (क्षेत्रं गेहं धणधन्न सव्वं च चिच्चा-क्षेत्रं गेहं धनधान्यं सर्वच त्यक्त्वा ) क्षेत्रको, घरको, सुवर्णरजत आदि धनको, शालिगोधूम आदि धान्यको इन सबको छोड़कर (अवसो-अवशः) पराधीन वह जीव (सकम्म विवओ-स्वकर्म द्वितीयः) अपने द्वारा कृत शुभ अशुभ कर्मके अनुसार (सुंदर-सुन्दरम्) देव संबंधी तथा (पावगं वा पापकं वा) नारकादि संबंधी ( परंभवं पयाइ-परंभवं प्रयाति ) परभवको प्राप्त करता है।
भावार्थ-अपने द्वारा उपार्जित या बढाये हुवे समस्त सांसारिक वस्तुओं का परित्याग कर यह शुभाशुभ कर्म के अनुसार अच्छी व बुरी गतिको प्राप्त करता है । साथ में यदि कुछ जाता है तो वह उसका शुभ और अशुभ कर्तव्य ही जाता है ॥ २४॥
આશરણ ભાવનાનું સ્વરૂપ કહીને હવે એકત્વ ભાવનાનું સ્વરૂપ કહે છે" चिच्चा "-त्याह!
मन्वयार्थ-दुपय-द्विपद श्री मान चउप्पयं च-चतुष्पदम् हाथी, घास माहित खेत्तं गेइं धणधन्नं च सव्वं चिच्चा-क्षेत्रं गेहं धनधान्यं सर्व च त्यक्त्वा ક્ષેત્રને, ઘરને, સુવર્ણ રજત આદિ ધનને, ડાંગર ઘઉં આદિ ધાન્યને આ સઘजान छोडीन अवसो-अवशः ५२ २ाधिन 2004 सकम्म विइओ-स्वकम द्वितीयः पातानाथी ७२राये। शुभ अशुभ में अनुसार सुंदर-सुंदरम् हे समधी तथा पावगं वा-पापकं वा न२४ संधी परसपने प्राप्त ४२ छे.
ભાવાર્થ-પિતે ઉપાર્જીત કરેલ અને વધારેલ સઘળી સંસારીક વસ્તુઓને પરિત્યાગ કરી, શુભાશુભ કર્મ અનુસાર સારી અથવા ખરાબ ગતીને પ્રાપ્ત કરે છે. તેની સાથે જનાર જે કઈ હેય તે તે તેનાં શુભ અને અશુભ કર્મો જ છે પારકા
ઉત્તરાધ્યયન સૂત્ર : ૨