Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८०
उत्तराध्ययनसूत्रे छाया-तदेककं तुच्छ शरीरकं तस्य, चितिगतं दग्ध्वा तु पावकेन ।
भार्या च पुत्रा अपि च ज्ञातयश्च, दावारमन्यमनुसंक्रामन्ति ॥२५॥ टीका-तं इक्ककं' इत्यादि ।
भार्या च पुत्रा अपि च तथा ज्ञातयश्चापि तस्य-मृतपुरुषस्य तत्-यत्पुरा तेषामतिवल्लभमासीत्तत्-एककं एकाकिनं तुच्छ शरीरकम् जीवितापगमनेन निस्सारं शरीरं चितिगत-चितास्थं कृत्वा, तु-पुनः पावकेन-अग्निना दग्ध्वा कतिचिद् दिवसावधि तत्कृते रुदित्वा पुनरन्यं दातारं-स्वस्वाभिलाषपूरकमन्यं जनमुपसंक्रामन्ति= आश्रयन्ति । न तु कदाचित्तद्विषये वार्तामपि कुर्वन्ति ॥२५॥
और भी कहते हैं-'तं इतकं ' इत्यादि।
अन्वयार्थ जो पहिले अतिशय प्रिय था (तस्स-तस्य) मृतक के उस (इक्कक-एककम् ) अकेले (तुच्छ सरीरगं-तुच्छ शरीरकम् ) निर्जीव शरी. रको (चिईगय-चितिगतम् ) चितामें रखकर एवं (पावगेणं दहिय-पावकेन दग्ध्वा) फिर अग्नि से जलाकर (भजाय पुत्ता वि य णायओ यभार्या च पुत्रोऽपि च ज्ञातयश्च) भार्या, पुत्र एवं स्वजन (अण्णं दायारम् अणुसंकमन्ति-अन्यं दातारं अनुसंक्रामन्ति) अपने काम आनेवाले अन्यजनका सहारा ले लेते हैं।
भावार्थ-इस गाथा द्वारा सूत्रकार संसारकी दशाका यह रोमाञ्चकारी वर्णन कर रहे हैं-वे कहते हैं कि यह कितनी स्वार्थभरी बात है जो इस जीवके शरीरसे प्राण पखेरुओंके उड़ते ही उसके सगे संबंधी जन जो उस व्यक्तिके क्षणभरके विरहको भी नहीं सह सकते हैं तथा जिसके शरीरकी हर तरहसे सार संभाल रखते हैं उसी शरीरको अपने ही हाथोंसे चितामें रखकर दग्ध कर देते हैं । इससे अधिक अचरजकी तो
धुमा ४ छ-" तं इक्ककं "-त्याहि.
मन्वयार्थ -२ ५i भूम ४ प्रिय खतो, तस्स-तस्य ते भरना२न इक्ककं-एककम् ये॥ तुच्छसरीरगम्-तुच्छ शरीरकम नि शरीरने चिईगयचितिगतम् यितामा भान भने पावगेणं दहिय-पापकेन दुग्ध्वा ५छ। मनिया माजी भन्ना य पुत्तावि य णायओय-भायाँ च पुत्रोऽपि च ज्ञातयश्च स्त्री पुत्र मन स्न अण्णं दायारम् अणुसंकमन्ति-अन्यं दातारम् अनुसंक्रामन्ति पोताना मिमां આવી શકે તેવા બીજા માણસને આશ્રય લઈ લ્ય છે.
ભાવાર્થ-આ ગાથા દ્વારા સૂત્રકાર સંસારની દશાનું રોમાંચકારી વર્ણન કરી રહ્યા છે. તેઓ કહે છે કે, આ કેટલી સ્વાર્થ ભરી વાત છે કે, જે આ જીવના શરીરથી પ્રાણપંખેરૂના ઉડતાંજ તેના સગા સંબંધીજને જેઓ તે વ્યકિતના વિરહને ઘડીભર પણ સહન કરી શકતા ન હતા તથા જેના શરીરની દરેક પ્રકારે સાર સંભાળ રાખતા હતા તેના શરીરને પિતાના હાથથીજ ચિતામાં
ઉત્તરાધ્યયન સૂત્ર : ૨