Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १३ चित्र - संभूतचरितवर्णनम्
किञ्च -
७८१
मूलम् -
उवणिज्जइ जीवियमप्पमायं, वन्नं जरा हेरइ रस्स रायं । पंचालराया ! वेयणं सुणाहि, मी कौसि कम्माई महोलयाई ॥ २६ ॥ छाया - उपनीयते जीवितमप्रमादं, वर्ण जरा हरति नरस्य राजन् ! |
पञ्चालराज ! वचनं शृणुष्व मा कार्षीः कर्माणि महालयानि ।। २६ ।। टीका - ' उवणिज्जइ ' इत्यादि ।
हे राजन् ! कर्मभिरिदं मानुषं जीवितम् अप्रमादं = प्रमादरहितं यथा स्यात्तथा प्रमादराहित्येन - समय समयमरणरूपेणाssवीचिमरणेन मृत्योरन्तिके उपनीयते = प्राप्यते । जीवितावस्थायामपि जरा = वृद्धता नरस्य वर्ण = शरीरलावण्यं हरति = विनाशयति । अतो हे पञ्चालराज ! मम हितकरं वचनं शृणुष्व । किं तच्छ्रोतव्यं यह बात है कि उसके शरीर पर यदि कोई आभूषण वगैरह होता है तो वह भी उतार कर रख लेते हैं । तथा अन्य किसी जनका सहारा लेकर उसको याद करना भी भूल जाते हैं ॥ २५ ॥
1
फिर भी -' उवणिजह ' इत्यादि ।
अन्वयार्थ ( रा - राजन् ) हे राजन् । ( जीवियम् - जीवितम् ) यह मनुष्यजीवन (अप्पमायं अप्रमादम् ) बिना किसी आनाकानीरूप प्रमाद के समय २ मरणरूप अवीचिमरण ( क्षणक्षणमें आयुष्य का कम होना) द्वारा ( उवणिज्जइ - उपनीयते) मृत्यु के सम्मुख ले जाया जाता है। तथा जीवित अवस्था में भी ( जरा-जरा) वृद्धावस्था (णरस्स वन्नं हर इ- नरस्य वर्ण हरति) इस मनुष्य के शारीरिक लावण्यको नाश करती रहती है। इसलिये (पंचाल - राया - पंचालराज) हे पंचाल देशके राजा ! मेरे (वय- वचनम् ) हितकर
રાખીને બાળી નાખે છે. આનાથી વધારે આશ્ચયનીતા એ વાત છે કે, તેના શરીર ઉપર જો કાંઈ આભૂષણ વગેરે હાય તે તેને ઉતારીને રાખી લે છે. અને પછીથી ખીજા કાઈ આપ્તજનના આશ્રય લઇને પછીથી તેને ભૂલી પણ જાય છે. રા
श्री पशु - " उवणिज्जइ " - त्याहि !
भ्यन्वयार्थ ---रायं - राजन् डे ४न् ! जीविया - जीवितम् ॥ भनुष्य भवन अप्पमायं- अप्रमादम् अर्ध प्रहारनी मानाानी वगर प्रभावना सभय सभये भर३य व्यवीथिभरणु द्वारा उवणिज्जइ - उपनीयते मृत्युनी पासे सई भवामां आवे छे लवीत अवस्थामां पशु जरा वृद्धावस्था णरस्स वन्नं हरइ- नरस्य वर्ण हरति भनुष्यना शारीरि४ सावश्यने। नाश उरे छे. या भाटे पंचालराया - पंचालराज
ઉત્તરાધ્યયન સૂત્ર : ૨