Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७३
प्रियदर्शिनी टीका. अ. १३ चित्र-संभूतचरितवर्णनम्
यद्यहमेवं न कुर्यां तदा मे किं स्यादिति चेच्चक्रवर्तीब्रूयात्तदाह
इह जीविए राय! असायम्मि, धणियं तु पुण्णाई अकुर्वमाणो। सो सोयई मच्चुमुहोणाए, धम्मं अकांऊण पैरम्मिलोएँ ॥२१॥ छाया-इह जीविते राजन् ! अशाश्वते, अधिकं तु पुण्यानि अकुर्वाणः ।
स शोचति मृत्युमुखोपनीतो, धर्ममकृत्वा परस्मिल्लोके ॥ २१ ॥ टीका--'इह' इत्यादि।
हे राजन् ! अशाश्वते = अनित्ये इह-अस्मिन् जीविते-मनुष्यजन्मनि तु अधिकं-निरन्तरं यथा स्यात्तथा पुण्यानि शुभानुष्ठानानि अकुर्वाणो यो भवति स मृत्युमुखोपनीता मृत्युमुखे मरणावस्थायामुपनीतः प्राप्तोऽस्मिल्लोके शोचतिकर्मरूप धर्म ही आपको सहायक हुआ है । अतः इस धर्म की शीतल छत्रच्छाया में जब आप पूर्णरूप से बैठ जाओगे तो यह निश्चित है कि इससे भी अधिक आप अपनी उन्नति कर सकोगे। इन शब्दादिक भोगों की प्राप्ति को ही आप सबकुछ न समझो । ये तो अशाश्वत हैं । अतः इस पर्याय से यदि शाश्वत वस्तु का लाभ करना चाहते हो तो आप इन भोगों का परित्याग कर चारित्र धर्म को अंगीकार करने के लिये दीक्षा धारण करो। क्यों कि चारित्र के विना आत्मकल्याण नहीं होता है ॥२०॥
'इह जीविए' इत्यादि।
अन्वयार्थ (राय-राजन् ) हे राजन् ! (असासयम्मि इह जीविएअशाश्वते इह जीविते) क्षणभंगुर इस जीवन में जो मनुष्य (घणियंअधिकम् ) निरन्तर (पुण्णाई अकुब्वमाणो-पुण्यानि अकुर्वाणः ) पुण्य कर्मों को नहीं करता है (सो-सः) वह मनुष्य (मुच्चुमुखोपनीतो-मृत्यु સહાયક બનેલ છે. આથી આ ધર્મની શીતળ છત્ર છાયામાં જ્યારે આપ પૂર્ણ રૂપથી બેસી જશે તે એ નિશ્ચિત છે કે, આનાથી પણ અધિક આપ ઉન્નતિ કરી શકશે. આ શબ્દાદિક ભાગોની પ્રાપ્તિને જ આપ સંપૂર્ણ રૂપમાં ન માને તે એ અશાશ્વત છે. આથી આ પર્યાયથી જે તમે શાશ્વત વસ્તુને લાભ મેળવવાનું ચાહતા હો તો આપ આ ભેગેને પરિત્યાગ કરી ચારિત્ર ધર્મનો અંગિકાર કરવા માટે દીક્ષા ધારણ કરે. કેમ કે, ચારિત્રના વગર આત્મકલ્યાણ થતું નથી. | ૨૦ | ___ मन्वयार्थ-राय-राजन् २००४- ! असासयम्मि इह जीविए-अशाश्वते इह जीविते क्षम शु२ २वनमा रे मनुष्य घणियं-अधिकम् निरंतर पुण्णाई अकुव्वमाणे-पुण्यानि अकुर्वाणः यौन ४२तेनथी सो-सः ते मनुष्य मुच्चुमुखोप
ઉત્તરાધ્યયન સૂત્ર : ૨