Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७४
उत्तराध्ययनसूत्रे शोकमाग्भवति। तथा धर्म-शुभानुष्ठानम् , अकृत्वा परस्मिंश्च लोके शोचति शोकभाग्भवति । उक्तं चान्यत्रापि
इह शोचति प्रेत्य शोचति, पापकारी उभयत्र शोचति । पापं मया कृतमिति शोचति, भूयः शोचति दुर्गतिं गतः॥ इति ।
अयं भावः-दुर्लभमिदं मानुषं जन्म समासाथ यो नैरन्तर्येण न धर्ममाचरति, स मृत्यु मुखे निपतितः सन् नितरां खिद्यते, मृत्वा च नारकादियोनि प्राप्तो दशविधा सह्यासातावेदनया दुःखितः सन्-'मया कथं न तदैव पुण्यं कृतम्' इत्येव मनुशोचन खिद्यते । अतश्चारित्रं गृहाण । अनेनैव निःश्रेयससिद्धिर्भविष्यतीति ॥२१॥ मुखोपनीतः) मृत्यु के मुख में जब पहुँचता है तब (अम्मिलोए सोयहअस्मिन् लोके शोचति )इस लोक में तो शोक करता ही है परन्तु (परम्मिलोए-परस्मिन् लोके अपि) जब परलोक में भी जाता है तब भी (धम्म अकाऊण-धर्म अकृत्वा) मैंने धर्म नहीं किया है ऐसा विचार करके रातदिन वहां दुःखी होता रहता है । अन्यत्र भी इसी बात की पुष्टि की गई है
" इह शोचति प्रेत्य शोचति, पापकारी उभयत्र शोचति ।
पापं मया कृतमिति शोचति, भूयः शोचति दुर्गतिं गतः ॥ तात्पर्य इसका यह है कि दुर्लभ इस मनुष्य भव को प्राप्त करके भी जो निरन्तर धर्मका आचरण नहीं करता है, वह जब मृत्यु के मुख में पतित हा जाता है तब अत्यंत खेदखिन्न होता है और मरकर नैरयिक आदि की योनि में प्राप्त होकर दश प्रकार की असह्य असाताजन्य क्षेत्रवेदना को भोगता हुआ दुःखित होता रहता है। विचारता है कि हाय मैंने उस नीतो-मृत्युमुखोपनीतः मृत्युन भुममा न्यारे पाये छे त्यारे अम्मिलोए सोयईअस्मिन्लोके शोचति Answi das ४२ छे परंतु परम्मि लोए-परस्मिन् लोके अपि न्यारे ५२ मत लय छे त्यारे ५५ धम्म अकाउणा-धर्म अकृत्वा મેં કાંઈ ધર્મ કરેલ નથી એવા વિચારમાં રાત અને દિવસ ત્યાં તે દુઃખી રહ્યા કરે છે. અન્યત્ર પણ આ વાતને પુષ્ટી અપાયેલ છે,
" इह शोचति प्रेत्य शोचति, पापकारी उभयत्र शोचति ।
पापं मयाकृतमिति शोचति, भूयः शोचति दुर्गतिं गतः॥" તાત્પર્ય એનું એ છે કે, દુર્લભ એવા આ મનુષ્યભવને પ્રાપ્ત કરીને પણ જે નિરંતર ધર્મનું આચરણ નથી કરતા તે જ્યારે મૃત્યુના મુખમાં પડે છે ત્યારે અત્યંત દુખ અનુભવે છે. અને મરીને નરક આદિની ચાનિને પ્રાપ્ત કરીને દશ પ્રકારની અસહા અસાતા જન્ય ક્ષેત્રવેદના ભોગવતાં જોગવતાં દુઃખીત થતો રહે છે. ત્યારે તે વિચારતા હોય છે કે હાય મેં એ સમય કે જ્યારે હું
ઉત્તરાધ્યયન સૂત્ર : ૨