Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० १३ चित्र-संभूतचरितवर्णनम् उक्तंचापि
“कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । _अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१॥" इति।।
अतो हे चक्रवर्तिन् । ममापि आत्मा उत्तमैः उत्कृष्टैः अर्थः द्रव्यैः कामैः शब्दादिभिश्च, अथवा-'अत्थेहि ' इत्यस्य 'अर्यैः' इति च्छाया, अर्थो जनप्रा
इस प्रकार चक्रवर्तीके कथनको सुनकर मुनिने इस प्रकार कहा'सव्वं ' इत्यादि।
अन्वयार्थ–राजन् । (नराणं-नराणाम् ) मनुष्योंका (सव्वं सुचिण्णं सफलं भवइ-सर्व सुचीर्ण सफलं भवति ) समस्त सुन्दर रीति से आचरित तप आदि कर्म सफल होते हैं (कडाण कम्माण मोक्खो न अस्थिकृतेभ्यः कर्मभ्यः मोक्षः नास्ति ) आचरित कर्मों से मनुष्योंका छुटकारा नहीं होता है । अर्थात् कृतकों का फल उनको अवश्य मिलता है वे विफल नहीं होते हैं। लौकिकजनों का भी इस विषय में ऐसा ही मन्तव्य है
"कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि।
अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ।।" कृतकर्म कभी भी-कोटिशतकल्पकालोंमें भी-क्षपित नहीं होता है। चाहे वह शुभ हो चाहे अशुभ-उसका फल तो अवश्य ही भोगना पडता है । इसलिये हे चक्रवर्तिन् ! (मम आत्मा-मम आत्मा) मेरा भी आत्मा (उत्तमेहिं अत्थेहिं कामेहि-उत्तमै ? अर्थ:-कामैश्च ) उत्तम
ચકવર્તીનું આવા પ્રકારનું કહેવું સાંભળીને મુનિએ આ પ્રમાણે કહ્યું– “ सव्वं "-पत्याह!
अन्वयार्थ:-२४ ! नराणं-नराणाम् मनुष्यना सव्वं सुचिण्णं सफलं भवइसर्व सुचीणं सफलं भवति समस्त सुंदर शतथी मायराये त५ मा भी सघनी शत सण मन छे. कडाण कम्माण मोक्त्रं न अस्थि-कृतेभ्यः कर्मेभ्यः मोक्षः नास्ति पात मायरे मेथी मनुष्योनी छुटा। थत नथी. मथात કરેલા કર્મોનું ફળ તેને અવશ્ય મળે છે. એ અફળ નથી બનતાં. જનપદનું પણ આ વિષયમાં આવું જ મંતવ્ય છે.
" कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि।।
अवश्यमेव भोक्तव्यं, कृतं कमें शुभाशुभम् ॥" કરેલાં કર્મ કદી પણ, કરોડે શતકલ્પ કાળમાં પણ ક્ષપિત થતાં નથી. ચાહે તે શુભ હોય કે અશુભ. આનું ફળ તે અવશ્ય જોગવવું પડે છે. આ भाटे यती ! मम आत्मा भा। आत्मा ५ उत्तमेहिं अत्येहिं कामेहि
ઉત્તરાધ્યયન સૂત્ર : ૨