Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५३
प्रियदशिनी टीका अ० १३ चित्र-संभूतचरितवर्णनम् पुण्यफलोपपेतं जानासि । तथैव हे राजन् ! मां चित्रमपि जानीहि । 'चित्रम्' इति जन्मान्तरीय नाम्ना व्यपदेशः। तस्यापि-चित्राभिधानस्य ममापि प्रभूताअत्यधिका ऋद्धिा दासीदासहस्त्यश्वमणिमुवर्णादि धनधान्यसंपत् , धुतिः तेजः प्रतापरूपा चासीत् ।
अयं भावः सनिदानः संभूननामधारको भवान् देवलोकाच्च्युतो ब्रह्मनाम्नो राज्ञश्च्युलनी नाम्न्यां भार्यायां ब्रह्मदत्तेति नाम्ना समुत्पन्नश्चक्रवर्तित्वं प्राप्तः । निदानरहितश्चित्रनामधारको ममात्मा देवलोकाच्च्युतः सुसमृद्धस्य धनसारनामक कहते हैं कि (संभूय-संभूत) हे संभूत । जैसे तुम अपने आपको (महाणु भागं-महानुभागम् ) अतिशय माहात्म्यसे संपन्न एवं (महिड्डियं-महर्दिकम् ) चक्रवती पदकी प्राप्तिसे अतिशय विभूति विशिष्ट मानकर (पुण्णफलो ववेयं जाणासि-पुण्यफलोपपेतम् जानासि ) सुकृतके फलका भोक्ता जान रहे हो ( तहेव-तथैव) उसी तरह (रायं-राजन्) हे राजन् ! (चित्तपि जाणाहि-चित्रमपिजानिहि) मुझ चित्र के जीवको भी इसी तरह समझो (तस्स वि इट्ठीजुई य प्पभूया-तस्यापि ऋद्धिः द्युतिः च प्रभूताः) इस चित्र के जीव के भी ऋद्धि-दासी, दास, हस्ति, अश्व, मणि, सुवर्ण आदि धन धान्य संपत्-एवं द्युति तेजप्रतापरूप द्युति अत्यधिक थी।
इसका तात्पर्य यह है कि जिस प्रकार तुम निदानके प्रभावसे देवलोकसे चवकर ब्रह्मराजनामका राजा और चुलनी रानी के यहां ब्रह्मदत्त इस नामकपुत्ररूपसे अवतरित होकर चक्रवर्ती पदको भोग रहे हो उसी तरह मैं तुम्हारा भाई चित्र भी निदान रहित तपके प्रभावसे देवलोकसे चव संभूय-संभूत में भूत ! तमे रेभ पातानी नतने महाणुभाग-महानुभागम् अतिशय महत्भ्यथी सपन्न मने महिड्ढियं-महर्द्धिकम् या पहनी प्रातिथी भतिशय विभूति विशिष्ट भानान पुण्णफलोववेयं जाणासि - पुण्यफलोपपेतम् जानासि सुकृत्य। गाना INR भानी २२॥ छ। तहेव-तथैव मे शत रायं-राजन् ! चित्तपि जाणाहि-चित्रमपि जानाहि मा। चित्रना पने ५ मे भाना. तस्स वि इङ्ढीजुई य प्पभूया-तस्यापि ऋद्धिः द्युतिः च प्रभूताः ॥ चित्रना अपने ५५ ऋद्धि, हासी, होस, हाथी, थे। 1, भी, सुप, આદિ ધન ધાન્ય સંપન્ન અને ઘુતિ તેજ પ્રતાપરૂપ શુતિ વિપુલ પ્રમાણમાં હતી.
આનું તાત્પર્ય એ છે કે, જે પ્રકારે તમે નિદાનના પ્રભાવથી દેવકથી વીને બ્રહ્મરાજ અને ચુલની રાણીને ત્યાં બ્રહ્મદત્ત નામના પુત્રરૂપે અવતરીને ચક્રવતી પદને ભોગવી રહ્યા છે. એવી રીતે હું તમારે ભાઈ ચિત્ર પણ નિદાન उ० ९५
ઉત્તરાધ્યયન સૂત્ર : ૨