Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५२
उत्तराध्ययनसूत्रे र्थनीयैः कामैः शब्दादिभिः कृत्वा पुण्यफलोपपेतोऽस्ति । अयं भावः हे राजन् ! मयाऽपि समुत्कृष्टा अर्थकामाः समुपभुक्ताः। अतस्त्वया नैवं मन्तव्यम्-यदेतस्य भिक्षोः पूर्वकृतसुकृतं निष्फलमिति ॥ १० ॥
मूलम्-- जाणासि संभूय ! महोणुभागं, महिड्डीयं पुण्णफलोववेयं। चित्तंपिजाणाहि तहेव रायं, इंडि जुई तस्स वियप्पभूया॥११॥ छाया-जानासि समूत ! महानुभागं महर्द्धिकं पुण्यफलोपपेतम् ।
चित्रमपि जानीह तथैव राजन् ! ऋद्धिथुतिस्तस्यापि च प्रभूता ॥११॥ टीका-'जाणासि' इत्यादि
हे संभूत ! जन्मान्तरीय नाम्नेदं संबोधनम् , यथा-त्वमात्मानं महानुभागं बृहन्माहात्म्यसंयुक्तं महर्द्धिकं चक्रवर्तिपदप्राप्त्या सातिशयविभूतिमन्तम् , अत एव द्रव्य कामरूप अथवा जन प्रार्थनायरूप शब्दादिकोंको भोगने द्वारा (पुण्ण फलोववेए-पुण्यफलोपपेतः) पुण्यफल से युक्त है। ___ भावार्थ-चक्रवर्तीको समझानेके अभिप्रायसे मुनिराजने उनसे कहा-कि जब यह अटल सिद्धान्त है-विकृत क का फल जीवोंको अवश्य मिलता है तो इस नियमके अनुसार मैने भी उत्कृष्ट अर्थकाम उपयुक्त किये हैं। अतः तुम अपने चित्तमें ऐसा विचार मत करो कि इस भिक्षुके पूर्व सुकृत निष्फल हैं। क्यों कि उत्तम द्रव्य कामरूप विषयों की प्राप्ति विना पुण्यके जीवोंको नहीं मिलती है ॥१०॥
तथा-'जाणासि' इत्यादि । ___ अन्वयार्थ-जन्मान्तरके नामसे संबोधित करते हुए मुनिराज उत्तमैः अथै": कामैः च उत्तम द्रव्यम३५ मथ नाथनीय ३५ ७४/हिना दी। पुण्णफलोववेण-पुण्यफलोपपेतः १९५ णोथी युत छ.
લાવાર્થ – ચક્રવતીને સમજાવવાના આશયથી મુનિરાજે એમને કહ્યું કે, જયારે આ અટલ સિદ્ધાંત છે કે, કરેલા કર્મોનું ફળ જીવેને અવશ્ય મળે છે તે આ નિયમ અનુસાર મેં પણ ઉત્કૃષ્ટ અર્થકામને ઉપાજીત કરેલ છે. આથી તમે તમારા મનમાં એ કઈ વિચાર ન કરે કે, આ ભિક્ષુએ પૂર્વે કરેલાં સુકૃત્ય નિષ્ફળ છે. કેમકે, ઉત્તમ દ્રવ્ય કામરૂપ વિષયની પ્રાપ્તિ જીવને પુણ્ય વગર મળી શકતી નથી. મેં ૧૦
तथा-" जाणासि "-त्याहि. અન્વયાર્થ–જન્માંતરના નામથી સંબંધિત કરતાં મુનિરાજ કહે છે કે,
ઉત્તરાધ્યયન સૂત્ર : ૨