Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे रूपेऽग्नौ प्रक्षिप्यन्ते इति भावः। तथा-शरीरं करीषाङ्कम् , तपो ज्योतिः प्रज्वालन हेतुः शरीरमेव करीपाङ्गम्, शरीरे सत्येव तपसः सम्भवात् । तथा-कर्माणि एधांसि, समित्स्थानीयानि कर्माणि, तपसा कर्माणि, भस्मीक्रियन्ते । तथा-संयमयोगा:संयमव्यापाराः शान्तिः, संयमेन हि सर्वजीवोपद्रवाः परिहियन्ते, ततः शान्तिः, अतः संयमयोगा एव शान्तिः । तथा-ऋषीणां प्रशस्तम्-मुनिभिः प्रशंसनीयं होम सम्यक्चारित्ररूपं जुहोमिकरोमि आराधयामीत्यर्थः ॥४४॥ (सरीरं कारिसंग-शरीरं करीषाङ्गम् ) यह शरीर ही करीषाङ्ग है-अग्निके जलानेके लिये कंडा स्वरूप है। शरीर के होने पर ही तपस्या का आराधन होता है अतः उस तपरूप अग्नि को जलानेमें कंडा के स्थानापन यह शरीर कहा गया है। (कम्मे एहा-कर्माणि एधांसि) ज्ञानावरणीयादिक अष्टविध कर्म इस यज्ञ में जलाये जाते हैं अतः वे इन्धन के स्थानापन्न कहे गये हैं। (संजमजोग संति-संयमयोगाः शान्तिः) संयमव्यापार यहां शांति है-क्यों कि संयम से ही समस्त जीवों के उपद्रव दूर किये जाते हैं अतः उससे जीव को शांति मिलती है । इसीलिये हम (इसिणं पसत्थं-ऋषीणां प्रशस्तम् ) ऋषियों को सम्माननीय (होम हुणामि-होमं जुहोमि ) सम्यक्चरित्ररूप यज्ञ को आराधित करते हैं।
भावार्य-ब्राह्मणों के प्रश्न का इस गाथा द्वारा मुनिराज उत्तर दे रहे हैं-वे कहते हैं कि हे ब्राह्मणों जिस यज्ञ का वर्णन किया गया हैउस यज्ञ में तप ही अग्नि है, जीव अग्निकुंड है, योग स्नुवा है, शरीर सरीरं कारिसंग-शरीरं करीषाङ्गम् ॥ शरी२ करीषाङ्ग छ, मनिने पलित કરવા છાણું સ્વરૂપ છે. શરીર હોવાથી જ તપસ્યાનું આરાધન બને છે. આથી જ એ તારૂપ અગ્નિને પ્રજવલિત કરવા છાણના સ્થાનાપન્ન આ શરી२२ अपामा मावस छ. कम्मे एहा-कर्माणि एधांसि ज्ञानापणीयाहि मष्टविध કમને એ યજ્ઞમાં બાળવામાં આવે છે. આથી તેને ઇંધનના સ્થાનાપન કહે. पामा मावत छ. संजमओगसंति-संयमयोगाः शान्तिः संयम व्यापार मही શાંન્તી છે, કેમકે, સંયમથીજ સઘળા જીવેને ઉપદ્રવ દૂર કરી શકાય છે. सन अनाथी ने शांती भणे छे. २मा माटे अभे इसिणं पसत्थं-ऋषिणां प्रशस्तम् *विममा सम्माननीय होमं हुणामि-होमं जुहोमि अभ्यर यात्रि३५ यज्ञनी આરાધના કરીએ છીએ.
ભાવાર્થ-બ્રાહ્મણેના પ્રશ્નને મુનિરાજ આ ગાથા દ્વારા ઉત્તર આપે છે. તેઓ કહે છે કે, હે બ્રાહ્મણ જે યજ્ઞનું વર્ણન કરવામાં આવેલ છે એ યજ્ઞમાં તપ જ અમિ છે, જીવ અગ્નિકુંડ છે, એગ સવા છે, શરીર છાણાં અને
ઉત્તરાધ્યયન સૂત્ર : ૨