Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३५
उत्तराध्ययनसूत्रे किम् ? किंवा ते तव मते ज्योतिः स्थानम् अग्निकुण्डम् ? तथा-ते तव मते सवा=अग्नौ घृतादिप्रक्षेपिका दर्व्यः काः ? किं वा तेस्तव मते, करीपाङ्गम्= अग्निप्रज्वालनसाधनं शुष्कगोयमखण्डम् ? च पुनस्ते तव मते कतरे के एधाः समिधः १ तथा शान्ति पापोपशमनहेतुरध्ययनपद्धतिः का? तथा त्वं कतरेण केन होमेन हवनीयद्रव्येण-आहुत्येत्यर्थः, ज्योतिरग्नि जुहोषितर्पयसि ? अयं भावःषड्जीवकायारम्भसाध्यो यज्ञस्तदुपकरणानि च त्वया निषिद्धानि, तत्कथं तव यज्ञसंभवः ? इति ।। ४३॥ किम् ) कौन सी अग्नि है (वा) तथा (ते) आप के वहाँ (जोईठाणं केज्योतिःस्थानं किम् ) अग्निकुंड क्या है (ते) आपने (सुया का-सुवः कः) अग्नि में हव्य को प्रक्षेपण करने के विये सुवा किस को बताया है। (करिसंग किं-किवा ते करिषाङ्गम् ) किसे आपने अग्नि को प्रज्वलित करने के लिये शुष्कगोमय के स्थानापन्न माना है ( एहा य ते कयराएधाश्च ते कतरे) किस को आपने इसमें जलाने के लिये इन्धनस्वरूप बनाया है (संतिका-शांतिः का) तथा पापोपशमन की हेतुभूत अध्ययन पद्धति वहां पर क्या है और (कयरेण होमेण जोह हुणासि-कतरेण होमेन ज्योतिः जुहोषि ) किस हवनीय द्रव्य से आपके संमत उस यज्ञ को करते हो । वह सब ब्राह्मणों ने मुनिराज से इस लिये पूछा कि प्रसिद्ध यज्ञ तो षट्जीवकायके आरम्भ से साध्य होता है और उसको करने का आप निषेध करते हो तो आप जिस यज्ञ को करने का विधान कर रहे हो वह भी साध्य कैसे हो सकता है ? कारण के यज्ञ करने के सब ही उपकरण आपकी दृष्टिमें हेय हैं ॥ ४३ ।। यज्ञमा मापना भतथी जोइ के-ज्योतिः किम् भनि । छ ? वा तथा ते मापन त्यां जोइठाणं के-ज्योतिः स्थानं किम् मनिपा १ मापने त्या सुया का-सुवः कः भनिनमा व्यन प्रक्षेप ४२१। भाटे घरे। न मतावर छ १ कारिसंग किं-किंवा ते wifણામૂ અગ્નિને પ્રદીપ્ત કરવા માટે કોને શુક ગામના સ્થાનાપન્ન માનેલ छ१ एहा य ते कयरा--एधाश्च ते कतरे समां मा भाटन धन २१३५ मनावत छ. तथा संति का-शांतिः का तथा पापापशमनना हेतुभूत अध्ययन पतति त्यां छ? मन कयरेण होमेण जोइ हुणासि-कतरेण होमेन ज्योतिः gોષિ કયા હવનીય દ્રવ્યથી આપને સંમત એ યજ્ઞને કરો છે? આ સઘળી વાતે બ્રાહ્મણેએ મુનિરાજને એ માટે પૂછી કે, પ્રસિદ્ધ યજ્ઞ તે ષજીવનીકાયના આરંભથી સાધ્ય બને છે. અને એવા યજ્ઞને કરવાને તે આપ નિષેધ કરે છે તે આ૫ જે યજ્ઞને કરવાનું વિધાન કરી રહ્યા છે તે પણ સાધ્ય કઈ રીતે થઈ શકે? કારણ કે યજ્ઞ કરવાનાં સઘળાં ઉપકરણ આપની દૃષ્ટિમાં હેય છે..૪૩
ઉત્તરાધ્યયન સૂત્ર : ૨