Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४०
उत्तराध्ययनसूत्रे साम्प्रतं सूत्रमारभ्यते-'जाइपराजिओ खलु' इत्यादि।
मूलम्जाइपराजिओ खल्लु, कासि नियोणं तु हथिणपुरम्मि । चुलणीईं बंभदत्तो, उववन्नो पउमगुम्माओ ॥१॥ छाया-जाति पराजितः खलु, अकार्षीनिदानं तु हस्तिनापुरे।
चुलन्यां ब्रह्मदत्तः, उपपन्नः पद्मगुल्मात् ॥१॥ टीका-'जाइपराजिओ' इत्यादि
जातिपराजितः-जात्या प्रक्रमाचाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतः सभूतनामा मुनिः खलु हस्तिनापुरे वन्दनकाले चक्रवर्तिस्त्रीरत्नकेशसंस्पर्शाच्चक्रवर्तिपदप्रार्थनारूपं निदानमकार्षीत् । ततः सपद्मगुल्मात् पद्मगुल्मविमाने स मुत्पद्य ततभ्च्युतो ब्रह्मराजस्य भार्यायां चुलन्यां ब्रह्मदत्त इति नाम्ना उपपन्ना उत्पन्नः॥१॥ __ अब इसी कथा के सारभूत सूत्र का प्रारंभ होता है वह इस प्रकार है-'जाइपराजिओ' इत्यादि । - अन्वयार्थ (जाइपराजिओ-जातिपराजितः) चांडाल जातिसे पूर्वभवमें-संभूतके भवमें-पराजित हुए उन संभूतमुनिने (हत्थिपुरम्मि-नियाणम् कासि-हस्तिनापुरे निदानम् अकार्षीत् ) हस्तिनापुरमें वन्दना के समयमें चक्रवतीकी स्त्रीके केशोंके संस्पर्शजन्य सुखको अनुभव करनेके कारण "मैं परभव मैं चक्रवर्ती होऊ" इस प्रकारका निदान बंध किया था । पश्चात् मरकर वे संभूत मुनि पद्मगुल्म विमानमें देवकी पर्यायसे उत्पन्न हुए, सो उस (पउम गुम्माजो-पद्मगुल्मात्) पद्मगुल्मविमानसे चव कर वे (चुलणीइ बंभदत्तो उपवनो-चुलन्यां
હવે આ કથાના સારભૂત સૂત્રને પ્રારંભ થાય છે. તે આ પ્રકારે છે– "जाइपराजिओ"-त्याह
मन्वयार्थ-जाइपराजिओ-जातिपराजितः यissa तिथी पूनम भू. तन सभा पछत सना से संभूतमुनिये हथिपुरम्मि नियाणम्-हस्तिनापुरे निदानम् अकार्षीत् स्तिनापुरमा बनाना समये यतीनी श्रीन जना સ્પર્શજન્ય સુખને અનુભવ કરવાના કારણે મારા તપનું ફળ હોય તે “હું આવતા ભવમાં ચક્રવતી થાઉં” આવા પ્રકારનું નિદાન બાંધીને પછીથી મરણ કર્યું. મરણ કરીને પછીથી તે સંભૂતમુનિ પદ્ધગુલ વિમાનમાં દેવની પર્યાયમાં STAR थया. मे पछी ते पउमगुम्माओ-पद्मगुल्मात् ५शुभ विमानथी म्यवान
ઉત્તરાધ્યયન સૂત્ર : ૨