Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १३ चित्र-संभूत चरितवर्णनम्
ततो यदभूत्तदाह
૭૪૩
मूलम् -
कंपिल्लुम्म य णयरे, समागया दो वि चित्तसंर्भूया । सुहदुक्ख फलविवागं, कैहंति 'ते इक्कमिक्स्स ॥ ३॥ छाया -काम्पिल्ये च नगरे, समागतौ द्वावपि चित्रसंभूतौ । सुखदुः स्वफलविपार्क, कथयतस्ता वेकैकस्य ॥ ३ ॥
टीका- 'काम्पिल्लम्मि य' इत्यादिकाम्पिल्ये च नगरे चित्रसंभूतौ द्वावपि समागतौ = सम्मिलितौ पूर्वभव नाम
शुभचन्द आचार्य के पास श्रुतचारित्र रूप धर्मका उपदेश सुनकर (पव्व इओ - प्रव्रजितः ) मुनि दीक्षा से दीक्षित हो गये।
भावार्थ - " काम्पिल्ये संभूतः " इन पदों का संबंध पहली गाथाके साथ है । यह बता ही दिया गया है कि संभूत जो चित्रके छोटे भाई थे, उनका जन्म काम्पिल्यनगर में ब्रह्मराजके घर हुआ। अबजो बड़े भाई चित्र थे वे पुरिमतालनगर में किसी धनसार नामके सेठ के यहाँ 'गुणसार' नामक पुत्र रूप से जन्मे । इन्होंने शुभचंद्र नामक जैनाचार्य के पास धर्मका श्रवण कर दीक्षा धारण की ॥ २ ॥
फिर क्या हुवा सो कहते हैं-' कंपिल्लम्मि ' इत्यादि ।
अन्वयार्थ - (कंपिल्लम्म य णयरे चित्तसंभूया दो विसमागयाकांपिल्ये च नगरे चित्रसंभूतौ द्वौ अपि समागतौ ) काम्पिल्यनगरमें चित्र के जीव मुनिराज और संभूत के जीव ब्रह्मदत्त चक्रवर्ती ये दोनों मिले आचार्यानी पासे श्रुतयस्त्रि ३५ धर्मना उपदेश सांलजीने पव्वइओ - प्रब्रजितः સુનિ દીક્ષાર્થી દીક્ષીત થયા.
लावार्थ - “काम्पिल्ये संभूतः " या होना संबंध पडेली गाधानी साथै છે. એ ખતાવવામાં આવેલ છે કે, સંભૂત કે જે ચિત્રના નાના ભાઇ હતા. તેના જન્મ કાપ્પિલ્ય નગરમાં બ્રહ્મરાજાને ઘેર થયા હતા. અને જે માટાભાઈ ચિત્ર હતા તે પુરિમતાલ નગરમાં ધનસાર નામના એક શેઠને ત્યાં ગુણુસાર નામના પુત્રરૂપે જનમ્યા અને ત્યાં તેમણે શુભચંદ્ર નામના જૈનાચાય ની પાસેથી ધર્મનુ શ્રવણુ કરીને દીક્ષા અગીકાર કરી. ારા
यही शुं थयुं ते उड़े छे - " कंपिल्लम्मि " - छत्याहि.
अन्वयार्थ — कंपिलम्मि य णयरे चित्तसंभूया दो विसमागया- कांपिल्ये च नगरे चित्रसंभूतौ द्वौ अपि समागतौ अभिपत्य नगरभां चित्रनो व भुनिरा અને સ ંભૂતના જીવ બ્રહ્મદત્ત ચક્રવર્તી એ અન્ને મળ્યા. અને તેનાઁ તેમણે
ઉત્તરાધ્યયન સૂત્ર : ૨