Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४४
उत्तराध्ययनसूत्रे समादाय 'चित्रसंभूतौ' इति निदेशः। तौ एकैकस्य परस्परस्य सुखदुःखफलविपाकं सुकृतदुष्कृतफलविपाकं कथयतः। अत्र वर्तमाननिर्देशस्तकालापेक्षया ॥३॥
तत्र संभूतजीवश्चक्रवर्ती ब्रह्मदत्तोश्चित्रजीवं मुनि यदाह, तदुच्यते गाथा चतुष्टयेन
मूलम्चकवट्टी महिडीओ, व दत्तो महाजसो । भायरं बहुमाणेणं, इमं वयणमब्बंवी ॥ ४॥ छाया-चक्रवर्ती महर्द्धिको, ब्रह्मदत्तो महायशाः।
भ्रातरं बहुमानेन, इंदं वचनमब्रवीम् ॥ ४॥ टीका-चक्कबट्टी' इत्यादि
महर्दिकः = सर्वोत्कृष्टऋद्धिसम्पन्नः षट्खण्डाधिपतिरित्यर्थः, महायशाःमहद् यशो यस्य स तथा, भुवनत्रयव्याप्तयशाश्चक्रवर्ती ब्रह्मदत्तो बहुमानेन-अत्या
और (ते-तौ) इन्होंने (इक्कमिकस्स-एकैकस्य ) परस्पर में (सुहदुक्ख फलविवागं कहंति-सुखदुःखफलविपाकं कथयतः) पुण्यपापके फलके विपाककी कथा की। यहाँ गाथा में चित्र-संभूतके नामसे जो कहा गया है वह पूर्वभवके नामकी अपेक्षासे जानना चाहिये ॥३॥
इस विषय में संसार के जीव चक्रवर्ती ब्रह्मदत्तने चित्रके जीव मुनिराजको क्या कहा यह बात चार गाथाओं द्वारा सूत्रकार प्रकट करते हैं
'चकवट्टी' इत्यादि।
अन्वयार्थ (महिड्डीओ-महर्द्धिकः) सर्वोत्कृष्ट ऋद्धि संपन्न-पखंडके अधिपति (महाजसो-महायशाः) भुवनत्रय में व्याप्त यश संपन्न ऐसे (चक्कवट्टी बंभदत्तो-चक्रवर्तीब्रह्मदत्तः)चक्रवर्ती ब्रह्मदत्तने (बहुमाणेणं-बहुमानेन) इक्कमिकस्स-एकैकस्य ५२२५२मा सुहदुक्खफलविवागं कहंति-सुखदुःख फलविपाकं कथयतः पुन्य तथा पापनाविनी ४था ४ही. मी ॥थामा यित्र-स भूतना નામથી જે કહેવામાં આવેલ છે તે પૂર્વભવના નામથી અપેક્ષાઓ કહેવાયેલ છે તેમ જાણવું જોઈએ. ૩૫
આ વિષયમાં સંસારના જીવ બ્રહ્મદત્ત ચકવતીએ ચિત્રના જીવ મુનિરાજને शुं हुं स वाया था। द्वारा सूत्रा२ प्रगट ३ छ. "चक्कवट्टी"-त्याहि.
मयार्थ:-महिड्डीओ-महर्द्धिकः सवोत्कृष्ट शिद्ध संपन्न-पटूमना अधिपति महाजसो-महायशाः त्रय भुवनमानी मोसमाती मे यशने पामेा चकवट्टी बंभदत्तो-चक्रवर्ती ब्रह्मदत्तः प्रदत्त यवती मे बहुमाणेणं-बहुमानेन
ઉત્તરાધ્યયન સૂત્ર : ૨