Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४६
टीका- 'आसिमो ' इत्यादि
हे मुने ! अन्योन्यवशानुगौ=परस्परस्य वशवर्तिनों, अन्योन्यानुरक्तौ = परस्पर प्रीतिसंपन्नौ, अन्योन्यहितैषिणौ परस्परस्य हितवाञ्छको आवां द्वावपि पूर्वजन्मनि भ्रातरौ आस्व=अभूव ॥ ५ ॥
'आवां कुत्र कुत्र सहोदरत्वेन समुत्पन्नौ ' इत्याह
उत्तराध्ययनसूत्रे
-
मूलम् — दासा देसपणे आसी, मियां कालिंजरे नंगे । हंसां मयंगतीरे र्य, सोवागी कासिंभूमीय ॥६॥ देवी ये देवलोम्मि, आसी अॅम्हे महिड्डियां । ईमा णो छट्टियां जोई, अन्नमन्त्रेण जो विणा ॥७॥ छाया - दासौ दशार्णे आस्त्र, मृगौ कालिञ्जरे नगे ! Eat मृतगङ्गातीरे श्वपाकौ काशिभूमौ ॥ ६ ॥
क्या बोले सो कहते हैं-' आसिमो' इत्यादि ।
अन्वयार्थ - चक्रवर्तीने बहुमान पुरस्सर उनसे यह कहा कि - हे मुने ! ( अन्नमन्नवसाणुगा - अन्योन्यवशानुगौ ) हम तुम (दो वि- द्वौ अपि) दोनों ही पहिले भवमें परस्पर वशवर्ती तथा ( अन्नमन्नमणुरत्ता - अन्योन्यानुरक्तौ ) आपसमें अतुल प्रेम संपन्न एवं ( अन्नमन्नहिए सिणो - अन्योयहितैषिणौ ) एक दूसरे के सदा हितेच्छु ( भायरा आसिमो - भ्रातरौ आस्व ) भाई भाई थे ।
भावार्थ - आधाराज्य लेकर आप सुखी होवें यह बात हम इसलिये कह रहे हैं कि हम और आप पूर्वभवमें सहोदर भ्राता थे । अतः हमको आप की ऐसी दशा देखकर दुःख हो रहा है ॥ ५ ॥
तेथे। शुं मोट्या ते नीथेनी गाथाद्वारा उडेवामां आवे छे. "आसिमो " - इत्यादि. અન્વયાથ—ચક્રવર્તી એ બહુમાન અને આદર સાથે તેમને કહ્યું કે, હું भुनि ! अन्नमन्नवसाणुगा - अन्योन्यवशानुगौ हुँ' भने तमे दो वि- द्वौ अपि भन्ने पूर्वं लवमां से भीलना लाई हुता अन्नमन्नमणुरत्ता - अन्योन्यानुरक्तौ यापसभां अतुल गोवा प्रेम संपन्न भने अन्नमन्नहिएसिणो - अन्योन्यहितैषिणौ श्रीलना सहा हितेच्छु भायरा आसिमो - भ्रातरौ आस्व लाई लाई हता.
ઉત્તરાધ્યયન સૂત્ર : ૨
ભાવાર્થ—અર્ધું રાજ્ય લઈ આપ સુખી થાવ એ વાત હું એટલા માટે કહી રહ્યો છુ કે, હું અને આપ પૂર્વ ભવમાં સહેાદર ભાઇ હતા, આથી મને આપની આવી દશા જોઈને ઘણું દુઃખ થાય છે. ।। ૫ ।।