Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे किं च भवदिष्टतीर्थानि प्राणिपीडा हेतुतया मलोपचयनिमित्तान्येव, अतो नास्ति तेषां शुद्धि हेतुता । उक्तंच__ "कुर्याद् वर्षसहस्रं तु, अहन्यहनि मज्जनम् ।
सागरेणापि कृच्छ्रेण, वधको नैव शुध्यति ॥ १ ॥इति।। इदं शान्तितीर्थम्-अनाविलम्-पञ्चास्रवमलवर्जितम् । अत एव-आत्मप्रसन्नलेश्यम्-आत्मनो जीवस्य प्रसन्ना निर्मला लेश्या तेजः प्रभृतिष्वन्यतमा यत्र तत्तथोक्तं च अस्ति । यस्मिन् स्नातः-स्नात इव स्नाता=निमग्नमानसः, विमल:=
और भी हे ब्राह्मणो ! आप लोग जिन्हें तीर्थस्थान मानते हैं और उनकी यात्रा किया करते हैं वे केवल प्राणियों के पीडा के ही हेतु हैं अतः उनसे मलापगम-मलका नाश न होकर प्रत्युत मलोपचय-मलका संग्रह ही होता है इसलिये उनमें शुद्धिहेतुता नहीं आती है यही बात अन्यत्र इस प्रकार से कही है
"कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् ।
सागरेणापि कृ ण, वधको नैव शुध्यति"॥ हजारों वर्षोंतक भी वधक-घातक प्राणी प्रतिदिन समुद्रप्रमाण जल से भी स्नान करे तो भी आत्मशुद्धि को प्राप्त नहीं कर सकता है।
हमारे द्वारा संमत जो शांतितीर्थ है वह (अणाइले-अनाविलम्) पांच आस्रवरूप मलों से सर्वथा वर्जित है। इसलिये वहां अवगाहन करने से (अत्तपसन्नलेस्से-आत्मप्रसन्नलेश्यम् ) आत्मा की शुभलेश्याओं में से कोई एक लेश्या हो जाती है। (जहिंसि-यस्मिन् ) जिस शान्ति લોક જેને તીર્થસ્થાન માને છે અને તેની યાત્રા કર્યા કરે છે તે કેવળ પ્રાણીઓની પીડાને જ હેતુ છે. આથી મલાપગમ–મલને નાશ ન થઈને પ્રત્યુત માપચયજ-મલને સંગ્રહ જ થાય છે. આ કારણે એમાં શુદ્ધિ હેતુતા આવતી નથી. આ વાત અન્યત્ર આ પ્રકારે કહેવાયેલ છે–
“ कुर्याद्वर्षसह 'तु, अहन्यहनि मज्जनम् ।
सागरेणापि कृच्छ्रेण, वधको नैव शुध्यति ॥" હજારો વર્ષ સુધી પણ પ્રાણ રાત દિવસ સમુદ્ર પ્રમાણ જળથી સ્નાન કરે તો પણ તે આત્મશુદ્ધિને પ્રાપ્ત કરી શકતાં નથી.
सभा२। तरथी संभत से २ ॥ शi-तीतीथ छे ते अनाइले-अनाવિમ્ પાંચ અસવરૂપ મળેથી સર્વથા વજીત છે. આ કારણે ત્યાં અવગાહન ४२पाथी अत्तपसनलेस्से-आत्मप्रसन्नलेश्यम् मामानी शुम श्यायामांथी मे४ वेश्या निज मनी लय छे, जहिंसि-यस्मिन् रे शांतितीर्थ भा पहाओलातो नाईन भाई भन निमम भनेर छे ते विमलो विशुद्धो-विमलः विशुद्धः
ઉત્તરાધ્યયન સૂત્ર : ૨