Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १२ हरिकेशबलमुनिचरितवर्णनम्
सविधि यज्ञस्वरूपं श्रुत्वा ते ब्राह्मणाः स्नानस्वरूपं पृच्छन्त एवमाहुः -
मूलम् -
के तेहरएं ? के ये ते संतितित्थे ? कहंसि हाओ व रैयं जंहासि । अक्खीहि 'णो संजय ! जक्ख पूँइया ! इच्छोमु नोउं भँवओ संगासे ॥ छाया - कस्ते हृदः ? किं च तें शान्तितीर्थं ? कस्मिन् स्नातो वा रजो जहासि । अख्याहि नः संयत ! यक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे ॥ ४५ ॥ टीका' के ते ' इत्यादि ।
ते तव हदः कः ? तथा - ते तव शान्तितीर्थं च किम् ? अयं भावः - यत्र स्नाते सति पापनिवृत्त्या शान्तिर्भवति एतादृशं तीर्थं भवतो मते किम् ? वा= अथवा कस्मिन् हादादौ स्नातो रजः पापरूपं जहासि= परित्यजसि ? कस्मिन् तीर्थे
६३७
कंडा एवं कर्म इंधन है । संयमयोग यहां शांति है । इस प्रकार के इस जीवों की विराधना से रहित इस यज्ञ को हम करते हैं ॥ ४४ ॥
सविधि यज्ञ के स्वरूप को सुनकर अब ब्राह्मण स्नान के स्वरूप को पूछते हैं - ' के ते हरए ? - इत्यादि ।
अन्वयार्थ - हे मुनिराज ! ( ते हरए के ते हदः कः) आपके सिद्धान्तानुसार जलाशय क्या है (संतितित्थे य ते के शांतितीर्थं च ते किम् ) तथा जिस स्नान करने से पापनिवृत्तिपूर्वक शांति का लाभ होता है ऐसा वह तीर्थ आप के मत में क्या माना गया है। (कहंसि व्हाओ व रयं जहासि - कस्मिन् स्नातो वा रजो जहासि) अथवा तुम कहां पर नहा कर पापरूप रज का परित्याग करते हो, अर्थात् किस तीर्थ में स्नात होकर
ક્રમ ઇંધણ છે. સયમ ચેાગ શાંતી છે. આ પ્રકારના જીવાની વિરાધનાથી રહીત એવા યજ્ઞ અમે કરીએ છીએ, ૫ ૪૪ ૫
યજ્ઞના વિધિને તેમજ તેના સ્વરૂપને સાંભળીને બ્રાહ્મણેાએ સ્નાનના સ્વરૂપને પૂછ્યું—
' के ते हरए ?' त्याहि !
अन्वयार्थ - हे भुनिशन ! ते हरए के - ते हृदः कः आपना सिद्धांतानुसार भणाशय यु ं छे ? संतितित्थे य ते के-शांतितीर्थं च ते किम् तथा भां स्नान કરવાથી પાપ નિવૃત્તિ પૂર્વક શાંતીને લાભ થાય છે, એવું એ તીથ આપના भतमां युभानवामां आवे छे ? कहंसि व्हाओ व रयं जहासि - कस्मिन् स्नातो યાજ્ઞો જ્ઞાતિ અથવા તમે કઈ જગ્યાએ ન્હાઈને પાપરૂપ રજના પરિત્યાગ કરા
ઉત્તરાધ્યયન સૂત્ર : ૨