Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
प्रियदर्शिनी टीका अ. १२ हरिकेशबलमुनिचरितवर्णनम् । मुनिराह
मूलम्तेवो जोई जीवो जोइठाणं, जोगा सुयाँ सरीरं कारिसंगं । कम्मे एंहा संजमजोगे संती, होमं हुणामि इसिंण पंसत्थं ॥४४॥ छाया-तपो ज्योति जीवो ज्योतिः स्थानं, योगाः सुवः शरीरं करीषाङ्गम् । __ कर्माण्येधाः संयमयोगाः शान्तिः, होमं जुहोमि ऋषीणां प्रशस्तम् ॥४४॥ टीका-तवो जोई'-इत्यादि
भो ब्राह्मणाः! अस्माकं यज्ञे तपा-बाह्यमाभ्यन्तरिक च ज्योतिः अग्निः यथा अग्निना इन्धनानि भस्मीक्रियन्ते, तथैव तपसा भावेन्धनानि कर्माणि भस्मीक्रियन्ते। जीवो ज्योतिः स्थानम्-अग्निकुण्डम् , जीवस्य तपस आश्रयत्वात् । योगा:-युज्यन्ते सम्बध्यन्ते कर्मणा ये ते योगाः-योगहेतवो मनोवाकायलक्षणाः, ते हिं सुवः, एभिर्हि स्नेहस्थानियाः शुभव्यापारास्तपोज्वलनप्रज्वलन हेतवस्तपो___ ब्राह्मणों की इस बात को सुन कर मुनिने कहा-'तवो जोई जीवो' इत्यादि। ___अन्वयार्थ हे ब्राह्मणों ! हमारे इस यज्ञमें (तवो जोई जीवो जाइ. ठाणं-तपः ज्योतिःजीवः ज्योतिः स्थानम्)बाह्य और आभ्यन्तर तपही अग्नि है-जिस तरह अग्नि इंधन को जला देती है उसी तरह तप भी भावइंधनरूप कर्मों को जला देता है। यह जीव हवनकुंड है, क्यों कि जीव ही तप का आश्रय है। (जोगा सुथा-योगाः सुवः ) मनोयोग, वचनयोग एवं काययोग ये तीन योग नुवाके स्थानापन्न है, क्यों कि इन्हीं योगों द्वारा घृतके स्थानरूप शुभ व्यापार जो तपरूपी अग्निको प्रदीप्त करने में कारण होते हैं उस तपरूप अग्नि में प्रक्षिप्त किये जाते हैं।
બ્રાહ્મણની આ વાતને સાંભળીને મુનિએ કહ્યું
" तवो जोई जीवो छत्या! अन्याय-3 ब्राझ ! ममा। यज्ञमा तवो जोइ जीवो जाइठाणं-तपः ज्योतिः जीवः-ज्योति स्थानम् मडार भने म ४२ त५ मे PAG छ. म भनिने બાળી નાખે છે એજ રીતે તપ પણ ભાવ ઈંધણરૂપ કર્મોને બાળી નાખે છે. मा ७१ वन ( छ. भ. तपन माश्रय छे. जोगा सुया-योगाः सुवः મને યોગ, વચન યોગ, અને કાય વેગ આ ત્રણ ચોગ સુવાના સ્થાનાપન્ન છે કેમકે, એજ ગે દ્વારા ઘીના સ્થાનરૂપ શુભ વ્યાપાર જે તપ રૂપી અગ્નિને પ્રદીપ્ત કરવામાં કારણ બને છે. એ તમરૂપ અગ્નિમાં પ્રક્ષિત કરવામાં આવે છે..
ઉત્તરાધ્યયન સૂત્ર : ૨