Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रयदशिनी टीका० अ० १२ हरिकेशबलमुनिवरितवर्णनम् ६११ एवं मुनिमाहात्म्यं वर्णयित्वा नप्पसादनोपायमाह
मूलम्-- सीसेण एवं सरणं उवेह, समागेया सव्वजणेण तुब्भे । जई इच्छह जीवियं वाधणं वो, लोयंपिएसो कुविओ डहेजा॥२८॥ छाया--शीर्षेण एतं शरणमुपेत, समागताः सर्वजनेन यूयम् ।
यदि इच्छथ जीवितं वा धनं वा, लोकमपि एषकुपितो दहेत् ॥२८॥ टीका--'सीसेण'-इत्यादि।
सर्वजनेन=पुत्रकलत्रशिष्यादिपरिवारेण समागताः-संमिलिताः सन्तः, यूयं शीर्षेण-मस्तकं नमयित्वा, एतं मुनि शरणमुपेत अस्य हरिकेशबलस्य मुनेः शरणं गच्छत । यदि यूयं जीवितं वा धनं वा इच्छथ । अयं भावः-यदि युष्माकं जीवितेन वा, धनेन वा प्रयोजनमस्ति, तदा निर्मानाः सन्तो यूयमस्य शरणं गत्वा एतस्य न्दा किये बिना नहीं रह सकती है। देखो जिस प्रकार पतंगसमूह अग्नि के ऊपर धावा बोलती हुई स्वयं विनिष्ट हो जाती है उसी तरह याद रखो इन पर आक्रमण कर तुमने अपना ही विनाश बुलाया है।।२७॥
इस प्रकार मुनि के महात्म्य का वर्णन करके भद्रा उनको प्रसन्न करने का उपाय बतलाती है-'सीसेण एवं सरणं उवेह' इत्यादि।
अन्वयार्थ--(सव्वजणेण समागया तुम्भे-सर्वजनेन समागताः यूयम् ) पुत्र कलत्र शिष्य आदि परिवार के साथ संमिलित होकर तुम सब (सीसेण-शीर्षण) मस्तक झुका कर (एयं सरणं उवेह-एतं शरणं उपेत) इसकी शरण को अंगीकार करो (जइ-यदि ) यदि (जीवियं वा घणं वा इच्छह-जीवितं वा धनं वा इच्छथ) अपना जीवन और धन કે જે તમને શરમીંદા બનાવ્યા શીવાય રહેતી નથી. જુઓ જે પ્રકારથી શલભણ અગ્નિના ઉપર દેડી આવતાં સ્વયં નાશ પામે છે એજ રીતે યાદ રાખે કે, આ મુનિરાજ ઉપર આક્રમણ કરીને તમે તમારે વિનાશ નેતર્યો છે. પારકા
આ પ્રકારે મુનિને મહાભ્યનું વર્ણન કરીને તેમને પ્રસન્ન કરવાને ઉપાય ભદ્રા બતાવે છે –
'सीसेण एवं सरणं उवेह 'त्या!ि
भ-क्याथ-सव्वजणेण समागया तुम्मे-सर्वजनेन समागताः यूयम् पुत्र, मुटुमाना, शिष्य माहि परिकारने साये धने तमे। सपा सीसेण-शीर्षेण भरत डावीन एवं सरणं उवेह-एतं शरणं उपेत अभना शरने म २ ४२१. जइ-यदि ने तमे। जीवीयं वा धणं-वा इच्छह जीवितं वा धन वा इच्छथ पोताई
ઉત્તરાધ્યયન સૂત્ર : ૨