Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे वमतः मुखाद् रुधिरवान्ति कुर्वतः तथा ऊर्ध्वमुखान् , तथा निर्गतजिहा नेत्रान्निर्गता जिह्वा नेत्रे च येषां तान् वहिनिर्गत जिह्वानेत्रानित्यर्थः, तथा काष्ठभूतान्=अत्यन्तनिश्चेष्टतया काष्ठसदृशान् तान् , खण्डिकान्-छात्रान् दृष्ट्वा, विमनाः कथमेते जीविष्यन्तीति संतप्तचित्तः, विषण्णः-विषादयुक्तः सन् सभर्याकः भद्रानामपत्नीसहितस्तम् ऋषि प्रसादयतिप्रसन्नं करोति, कथं प्रसादयति ? इत्याह'हीलं च '-इत्यादि-हे भदन्त ! सशिष्येण मया विहितां हीलांजन्मकर्ममर्मोंद्घाटन ताडनादिरूपाम् , निन्दाम्-कुत्सितवचनै दोषोद्घाटनरूपां च क्षमस्व मर्षय । 'पसारिया' इत्यत्र 'आ' इति दिर्घनिर्देश आर्षत्वात् । पसारिया बाहू खंडिय' इति लुप्तद्वितीयान्तम् ॥ २९ ॥३०॥ से फट गये हैं नेत्र जिन्हों के तथा (रुहिरं वमते-रुधिरं वमतः) खून को उल्टी करने वाले तथा (उड्ढंमुहे-ऊर्ध्वमुखान् ) ऊर्ध्वमुखवाले एवं (निग्गहजीह नेत्ते-निर्गत जिह्वानेत्रान् ) नेत्र और जिह्वा जिन की बाहिर निकल आई है ऐसी स्थितिवाले मानों (कहभूए-काष्ठभूतान् ) काष्ठ के पुतले ही न हों ऐसे (ते खंडिअ पसिआ-तान् खण्डिकान् दृष्ट्वा) उन छात्रों-शिष्यों को देखकर (विमणो-विमनाः) विमनस्क (विसण्णोविषण्णः ) तथा खेदखिन्न होकर (सभाको-सभार्याकः ) भार्या सहित होकर वह (इसिं पसाएइ-ऋषि प्रसादयति) मुनिराज को प्रसन्न करने लगे। और कहने लगे कि (भंते-भदन्त ) हे भदन्त ! (हीलां च निंदां च खमाह-हीलांच निंदांच क्षमस्व) सशिष्य मेरे द्वारा कृत होला-अवज्ञा एवं निन्दा को आप क्षमा करें।
भावार्थ-सहसा उन छत्रों की पीठे मुडगई, मस्तक झुक गये। बाहू उन के स्तंभित हो गये । वे निश्चेष्ट बन गये । खून की उल्टियां हहिर वमंते-रुधिर वमतः भातामाथी वहीनी 3५२॥ ५२ टीम 261
उडढमहे-उर्ध्वमुखान् या भुमवासन निग्गयजीहनेत्त-निर्गत जिह्वा नेत्रान જીભ જેમની બહાર નીકળી પડી છે એવી હાલતવાળા એ બધાની સાથે भारे कठभूये-काष्टभूतान् न धुता तो न डाय तवा तं खंडि अ-पासिआ-तान् खंडिकान् दृष्ट्वा मे भिन्न डेथे मुनिरानी पासे १४ भने પ્રસન્ન કરવા લાગ્યા. અને કહેવા લાગ્યા કે, હે ભદત! સશિષ્ય મારા તરફથી આપની અવજ્ઞા, અપમાન, તાડન અને નિંદા થયેલ છે તેને આપ ક્ષમા કરે!
ભાવાર્થ-નિરાજના ઉપર લાઠી અને દંડાના પ્રહાર કરનારા એ બ્રામણ કુમારોની ડેક મરડાઈ ગઈ, મસ્તક ઢળી ગયાં, હાથ ખંભિત થઈ ગયા, તેમનું શરીર નિશ્ચન્દ્ર બની ગયું લોહીની ઉલ્ટી થવા માંડી, આંખે અને જીભ
ઉત્તરાધ્યયન સૂત્ર : ૨