Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १२ हरिकेशबलमुनिश्चरितवर्णनम् छाया–अर्थ च धर्म च विजानन्तो, यूयं नापि कुप्यथ भूतिप्रज्ञाः ।
युष्माकं तु पादौ शरणमुपेमः, समागताः सर्वजनेन वयम् ॥ ३३ ॥ टीका-'अत्थं च ' इत्यादि।
हे मुने ! अर्थशास्त्राणां रहस्यं च, धर्म च-क्षान्त्यादिलक्षणं दशविधं यति धर्म च विजानन्तो यं नापि नैव, अपि-शब्द एवार्थकः, कुप्यथ कोपं नैव कुरुथेत्यर्थः । अयं भावः-शास्त्रार्थस्य यतिधर्मक्षान्त्यादिकस्य च निधानभूतेषु विशिष्टज्ञानवत्सु युष्मासु नास्ति कोपस्य संभावना । इति, यतो यूयं भूतिमज्ञाः षट्कायरक्षणबुद्धिसम्पन्नाः स्थ। हे मुने! सर्वजनेन समागताः स्त्री पुत्र शिष्यादिभिः सह मिलिता वयं युष्माकं तु-युष्माकमेव पादौ शरणम् उपेमा उपगच्छामः॥३३॥
फिर मुनि के गुणों से आकृष्ट हुए उपाध्याय आदिकों ने इस प्रकार कहा-'अत्थं च धम्म च'-इत्यादि ।
अन्वयार्थ हे मुनि ! (अत्यं-अर्थम् ) शास्त्रों के रहस्य को (च) और (धम्मं च-धर्म च )क्षान्त्यादिक रूप दश प्रकार के धर्म को (वि. याणमाणा-विजानन्तः) जानते हुए (तुम्भे-यूयम् ) आप लोग (णवि कुप्पए-नापि कुप्यथ) कभी भी कुपित नहीं होते हैं, क्यों कि (भूइपण्णाभूतिप्रज्ञाः) आप षट्काय के जीवों की रक्षा करने वाली बुद्धि से संपन्न हैं । इसलिये हे भदन्त ! (सचजणेण समागया अम्हे-सर्वजनेन समागताः वयम् ) स्त्री पुत्र एवं शिष्यादिकों के साथ आये हुए हम (तुम्भं तु पाए सरणं उवेमो-युष्माकं तु पादौ शरणं उपेमः) आप के चरणों की शरण में आये हैं ॥ ३३ ॥
એ પછી મુનિના ગુણથી આકર્ષિત થયેલા ઉપાધ્યાય આદિજાએ मा मारे ४ह्यु.__“ अत्थं च धम्झ च" त्याल!
मन्वयाथ-3 मुनि ! अत्थं-अर्थम् शासन२७स्यने च मने धम्मं च-धर्म व क्षात्याहि ३५ ४ ४२ धमन वियाणमाणा-विजानन्तः तीन तुब्भे-यूयम्'
आ५ सो णविकुप्पए-नापिकुष्यथ ही ५५५ सोधित थता नथी. भ, भूइपण्णा-भूतिप्रज्ञाः मा५ ५८४ायन वानी २क्षा ४२११जी मुद्धिथी संपन्न छ।. ॥ भाटे 3 महन्त ! सव्वजणेण समागया अम्हे-सर्वजनेन समागताः वयम् श्री पुत्र अने शिष्य माहिनी साथे माता समे (तुझं तु पाए सरण उवेमो-- युध्माकं तु पादौ शरणं उवेमा) मायना यानु श२५ स्वारीये छीमे ॥33॥
ઉત્તરાધ્યયન સૂત્ર : ૨