Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
-
-
-
प्रियदर्शिनी टीका अ. १२ हरिकेशबलमुनिचरितवर्णनम् इदं दृष्ट्वा तद्यज्ञपाटकस्थिता विस्मिता ब्राह्मणा यदाहुस्तदुच्यते
मूलम्सक्खं खु दीसई तवो विसेसो, न दीसइ जाईविसेस कॉई। सोवागपुत्तं हरिएससीई, जैस्सेरिसी इंड्डि महागुंभागा ॥३७॥ छाया-साक्षात् खलु दृश्यते तपोविशेषो, न दृश्यते जाति विशेषः कोऽपि ।
श्वपाकपुत्रं हरिकेशसाधु, यस्येदृशी ऋद्धिमहानुभागा ॥ ३७॥ टीका-'सक्खं खु'-इत्यादि
तपोविशेष: तपसो विशेषो वैशिष्टयं साक्षात्खलु प्रत्यक्षमेव दृश्यते । 'खलु' शब्दोऽवधारणे । जातिविशेषः जातेर्वैशिष्टय तु न कोऽपिन किमपि दृश्यते । अत्रदृष्टान्तरूपं श्वपाकपुत्रं हरिकेशसाधुं पश्यथ । यस्य तपोजनिता ईदृशी महानुभागा-सातिशयमहामभावा ऋद्धिः देवसानिध्यलक्षणा अस्ति । अयं भावः-ब्राह्मण
इन पांच दिव्य बातों को देखकर यज्ञशालामें रहे हुए ब्राह्मण लोगने विस्मित होकर जो कुछ कहा वह इस गाथा द्वारा सूत्रकार प्रदर्शित करते हैं-'सक्खं खु दीसह '-इत्यादि । ___ अन्वयार्थ-अरे ! (सक्वं-साक्षात्) प्रत्यक्ष (तवोविसेसो-तपो विशेषः खलु) तप विशेष-ही तपस्या की विशिष्टता ही (दीसह दृश्यते) दीखलाई देती है। (जाइविसेस कोई न दीसइ-जातिविशेषः कोऽपि न दृश्यते) जाति की विशेषता तो कुछ भी दृष्टिगोचर नहीं हो रहा है (सोवागपुत्तं हरिएसमाहुं-श्वपाकपुत्र हरिकेशसाधु) दृष्टान्तभूत इस चांडाल के पुत्र हरिकेशबल साधु को ही देखो कि (जस्सेरिसा इढि महाणुभागा-यस्येदृशी ऋद्धिमहानुभागा ) जिस की तपजनित ऐसी सातिशय महाप्रभाव संपन्न ऋद्धि है।
આ પંચદિવ્ય પ્રકટ થયેલ જોઈને યજ્ઞશાળામાં હાજર રહેલા બ્રાહ્મણોએ વિમિત બનીને જે કાંઈ કહ્યું તે આ ગાથા દ્વારા સૂત્રકાર પ્રદર્શિત કરે છે.
" सक्खं खु दीसइ" त्याह!
अन्वयार्थ -सरे सक्ख-साक्षात् प्रत्यक्ष तवो विसेसो-तपो विशेषः खलु त५ विशेष-तपस्यानी विशिष्टता दीसइ-दृश्यते हेमा २ही छ. जाइ विसेस कोई न दीसइ-जाती विशेषः कोऽपि न दृश्यते मतिनी विशेषता तो मेनी सामे xis ५ विसातमा नथी. सेवागपुत्तं हरिएससाहुं-श्वपाकपुत्रं हरिकेश साधं तभूत मा यस पुत्र हरिशमत साधुन गुमा, जस्सेरिसा इड्ढि महाणुभागा-यस्येशी ऋद्धि महानुभागा पी भडान थेतनी सिद्धि મહા પ્રભાવ સંપન્ન ઋદ્ધિ છે.
ઉત્તરાધ્યયન સૂત્ર : ૨