Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२५
प्रियदर्शिनीटीका अ० १२ हरिकेशबलमुनिवरितवर्णनम् ब्राह्मणाः ! उदकेन जलेन बहिः शोधि बाह्य विशुद्धिं विमार्गयथ-कुरुथ, किम् ? 'किम् ' इति आक्षेपे । अयं भावः-हे यज्ञकारिणो ब्राह्मणाः ! यूयं यदुदकेन शुद्धि कुरुथ, सा शुद्धिस्तु शारीरिकी एव, नत्वात्मिकी । किं यूयं शरीरशुद्धयभिलाषिण एव, नत्वात्मशुद्धयभिलाषिणः ! यदि यूयं ब्रूत कथमेवं भवान् ब्रवीतीति तबाह 'जं मग्गहा' इत्यादि-हे ब्राह्मणाः ! यूयं यं बाह्य विशोधिं कुशलास्तत्त्वज्ञाः पुरुषाः सुदृष्टं सम्यग्दृष्टं मोक्षदायकं न वदन्ति ॥ ३८ ॥ इममर्थमेव स्पष्टयति--
मूलम्-- कुसं चे जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता। पाणाइं भूयोइं विहे.यंता, भुज्जो वि मंदो पैकरह पाँवं ॥३९॥ ब्राह्मणो! आप लोग (उदएण बहिया सोहिं विमग्गहा-उदकेन बहिः शोधिं विमार्गयथ किं) जल से बाह्य शुद्धि की तपास कर रहे हो क्या ? तात्पर्य इसका यह है कि हे ब्राह्मणो ! आप लोग जो जल से शुद्धि कर रहे हो सो याद रखो इससे तो केवल शारीरिक शुद्धि ही हो सकती है आत्मिक नहीं । तो क्यों आप लोग इस शारीरिक शुद्धि के ही अभिलाषी हैं आत्मिक शुद्धि के अभिलाषी नहीं हैं ? यदि आप लोग कहें कि तुम ऐसी बात कैसे कहते हो तो इसके लिये कहते हैं कि आप लोग (जं पाहिरियं विसोहिं मग्गहा-यं बाह्य विशोधि मार्गयथ) जिस बाह्य विशुद्धि की गवेषणा कर रहे हो अर्थात् जिस बाह्य विशुद्धि को कर रहे हो (तं) उस बाह्य विशुद्धि को (कुसला-कुशलाः) तत्त्वज्ञ पुरुष (सु दिट्टन वयंति-सुदृष्टं न वदन्ति) सम्यग्दृष्ट-मोक्षदायक नहीं कहते है॥३८॥ बहियासोहिं विमग्गहा-उदकेन बहिः शोधिं विमार्गयथ किं थी माह शुद्धिनी તપાસ કરી રહ્યા છે કે શું ? તાત્પર્ય એનું એ છે કે, હે બ્રાહ્મણે! આપ લેકે કે જે જળથી શુદ્ધિ કરી રહ્યા છે તે યાદ રાખે કે, તેનાથી તે ફક્ત શારીરિક શુદ્ધિજ થઈ શકે છે–આત્મિક નહીં, તે શું આપ લોકો
આ શારીરિક શુદ્ધિનાજ અભિલાષી છે? આત્મિક શુદ્ધિના અભિલાષી નથી? જે આપ લેક કહે કે, તમે આવી વાત કેમ કરે છે ? તે હું તમને ४ छु, मा५ वो यं बाहिरियं विसोहिं मगहो-यं बाह्यं विशोधि मार्गयथ જે બાહ્ય વિશુદ્ધિની ગવેષણ કરી રહ્યા છે–અર્થાત્ જે બાહ્યવિશુદ્ધિને કહી રહ્યા छ। त-तम् ते माह विशुद्धिने कुसला-कुशलाः तत्वज्ञ पुरुष सुदिळू न वयंतिसुदृष्टं न वदन्ति सभ्यदृष्ट-मीक्षहाय ४ता नथी ॥ ३८ ॥ उ० ७९
ઉત્તરાધ્યયન સૂત્ર : ૨