Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे असेवमानाः परिग्रहं स्त्रियो मानं मायाम् , एतत्सहचारिणौ कोपलोभौ चाप्यत्र ग्राह्यौ, एतत्सर्व परिज्ञाय=कर्म निवन्धनमेतत्सर्वम् ' इति ज्ञ परिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरन्ति यज्ञे प्रवर्तन्ते । अयं भावः-यत्र यज्ञे नास्ति हिंसादिसंभावना तस्मिन्नेव यज्ञे दान्ताः प्रवृत्तिं कुर्वन्तीति ॥४१॥
अथ 'कहं वयं जयामो, पावाई कम्माइं पणोल्लयामो' प्रश्नद्वयस्योत्तरमाह
सुसंवुडा पंचहि संवरेहि, इहें जीवियं अणवकंक्षमाणा । वोसहकाया सुइचत्तदेहा, महाजेयं जयई जन्नसि ॥४२॥ छाया सुसंवृताः पश्चाभिः संवरैरिह, जीवितमनवकाङ्क्षन्तः । ___ व्युत्सृष्टकायाः शुचित्यक्तदेहा, महाजयं यजन्ति यज्ञश्रेष्ठम् ॥४२॥
टीका-'सुसंवुडा'-इत्यादिवमाणा-मृषा अदत्तं च असेवमानः ) मृषावाद अदत्तादानका नहीं सेवन करते हुए (परिग्गरं इथिओ माणमाय-परिग्रहं स्त्रियः मानं मायाम् ) परिग्रह, स्त्री, मान एवं माया (एयं-एतत् ) इन सबका ज्ञ परिज्ञा से जान कर प्रत्याख्यान-परिज्ञासे त्याग करके (चरंति ) यज्ञमें प्रवृत्ति करते हैं। अर्थात् जिस यज्ञमें हिंसादिक की अल्प भी संभावना नहीं है उसी यज्ञमें दान्त पुरुष प्रवृत्ति किया करते हैं ॥ ४१ ॥ ____ अब मुनिराज " कहं वयं जयामो पावाई कम्माइं पणोल्लयामो" इन दो प्रश्नों का उत्तर देते है-'सुसंवुडा पंचर्हि संवरेहिं ' इत्यादि।
अन्वयार्थ-(पंचहिं संवरेहि-पंचभिः संवरैः) प्राणातिपात विरमण भूषापार महत्ताहाननु सेवन न ४२di, परिग्गहं इथिओ माणमाय-परिग्रहः स्त्रियः मान मायाम् परिअड खी, मान मन भाया मे एय-एतत् से समान જ્ઞ પરિણાથી જાણીને પ્રત્યાખ્યાન પરિણાથી ત્યાગ કરીને વતિ યજ્ઞમાં પ્રવૃત્તિ કરે છે. અર્થાત્ જે યજ્ઞમા હિંસાદિકની અલ્પ પણ સંભવના ન હોય એવા યજ્ઞમાં દાન્ત પુરુષ પ્રવૃત્તિ કર્યો કરે છે. ૪૧ |
वे भुनि “ कहं वयं जयामो पावाई कम्माइं पणोल्लयामो” मा मे प्रश्नोन उत्तरे पाये छे“ सुसंवुडा पंचर्हि संवरेहिं त्या !
मन्वयार्थ-पंचहि संवरेहि-पंचभिः संवरैः प्राणतियात विरभ मा
ઉત્તરાધ્યયન સૂત્ર : ૨