Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
उत्तराध्ययनसूत्रे इत्थं तद्वचनं श्रुत्वा यज्ञ प्रति समुत्पन्नशङ्कास्ते एवं पृष्टवन्तः
मूलम्केहं चरे भिक्खु ! वैयं जयामो ? पावाइं कम्माइं पणोल्लयामो। अक्खोहिणीसंजय! जक्खपूइया! कह सुजेठं कुसला वैयंति॥४०॥ छाया-कथं चरामो भिक्षो ! वयं यजामः ? पापानि कर्माणि प्राणोदयामः।
अख्याहि नः संयतः ! यक्षपूजित ! कथं स्विष्टं कुशला वदन्ति ॥४०॥ टीका-कहं चरे'-इत्यादि
हे भिक्षा ! वयं कथं चरामा यज्ञार्थं कथं प्रवर्तामहे ? कथं वयं यजामो यज्ञ कुर्मः ? कथं पापानि=अशुभानि कर्माणि प्रणोदयामः=निवारयामः ? कथं शब्दः को शुद्धिरूप नहीं मानते हैं। कहा भी है
"शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्धथात्मकं शुभम् ।
जलादि शौचं यत्रेष्टं, मूढविस्मापनं हि तत् ॥१॥ आत्मशुद्धि के सिवाय जो जलादिक से शुद्धि मानी जाती है वह केवल मूढों को ही ठगने का एक उपाय है ॥३९॥ __इस प्रकार मुनिराज के वचन सुन कर यज्ञ करने के प्रति समुत्पन्न संदेहवाले बने हुए उन ब्राह्मणों ने उन मुनिराज से पुनः इस प्रकार पूछा'कहं चरे भिक्खु !' इत्यादि ।
अन्वयार्थ-(भिक्खु-भिक्षो) हे भदन्त ! (वयं कहं चरे-वयं कथं चरामः ) यह तो कहिये कि हम लोग यज्ञके निमित्त किस तरह से प्रवृत्त हों (कथं वयं जयामो-कथं वयं यजामः) कैसे यज्ञकर्म करें, વધારવાવાળી શરીરશુદ્ધિને શુદ્ધિરૂપ માનતા નથી. કહ્યું પણ છે–
"शौचमाध्यात्मिकं त्यक्त्वा भावशुध्यात्मकं शुभम् ।
जलादिशौचं यत्रष्टं मढविस्मापनं हि तत् ॥" આત્મશુદ્ધિના વગર જે જળાદિકથી શુદ્ધિ માનવામાં આવે છે તે કેવળ અજ્ઞાન માણસેને ઠગવાને માત્ર એક ઉપાય છે. જે ૩૯ છે
આ પ્રકારનાં મુનિરાજનાં વચનેને સાંભળીને યજ્ઞ કરવામાં સંદેહશિલ બનેલા એવા એ બ્રાહ્મણેએ મુનિરાજને ફરીથી આ પ્રકારે પૂછયું–
"कह चरे भिक्खु "-त्याहि.
स-याथ-भिक्खु-भिक्षो मन्त! वयं कह चरे- वयं कथं चरामः એ તે કહે કે અમે લેકે યજ્ઞના નિમિત્ત કઈ રીતથી પ્રવર્ત બનીએ અને कथं वयं जयामो-कथं वयं यजामः ४६ रीते यज्ञ ४रीये ? कह पावाई कम्माइ
ઉત્તરાધ્યયન સૂત્ર : ૨