Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे छाया-कुशं च यूपं तृणकाष्ठमग्नि, सायं च प्रातरुदकं स्पृशन्तः।।
प्राणान् भूतान् विहेठयन्तो, भूयोऽपि मन्दा ! प्रकुरुथ पापम् ॥३९॥ टीका-'कुसं च'-इत्यादि
हे मन्दाः धर्माधर्मविवेकविकला ब्राह्मणाः! यूयं भूयोऽपि व्यवहारिककृत्या. तिरिक्ते धार्मिकेऽपि कृत्ये कुश-दर्भ, च=पुनः यज्ञस्तम्भ, तृणकाष्ठं-तृणं च काष्ठं चेत्यनयोः समहारः, तृणं वीरणादिकं, काष्ठं-समिधं, तथा-अग्निं च संचिन्वन्तः, तथा-सायं-सायंकाले, प्रातः प्रातःकाले च उदकं जलं स्पृशन्तः, उभयकाले-स्नानादिकमाचरन्तः, पाणान्पाणिनोद्वीन्द्रियादीन-पूतरकादीन् , जले हि पूतर. कादयो भवन्ति, भूतान्-तरून् 'भूता हि तरवः स्मृताः' इति वचनात् एतच्च पृथिव्यप्तेजोवायू-नामप्युपलक्षणम् , पृथिव्यायेकेन्द्रियांश्च जीवान् विहेठयन्तो= विविधरीत्योपमर्दयन्तः, पापम्-अशुभं कर्म, प्रकुरुथ-समाचरथ । अयमाशयः
फिर इसी अर्थ को स्पष्ट करते हैं-'कुसं च जूवं तण-इत्यादि ।
अन्वयार्थ-(मंदा-मन्दाः) धर्म और अधर्म के विवेक से विकल हैं ब्राह्मणो! तुम सब (भुज्जो वि-भूयोऽपि ) व्यवहारिक कृत्य से अतिरिक्त धार्मिक कृत्य में भी (कुसं-कुशम् ) दर्भ (च) एवं ( जूवंयूपम् ) यज्ञस्तम्भ (तणकट्ठम्-तृणकाष्ठम् ) वीरणादिक तृण, लकडी आदि इंधन काष्ठ (अग्गि-अग्नि ) तथा अग्नि इन सब का संचय करते हो। तथा (साय च पायं-सायं च प्रातः) सायंकाल एवं प्रातःकाल (उदयं फुसंता-उदकं स्टशन्तः) दोनों समयों में स्नान आदि क्रियाएँ करते हो । इन पूर्वोक्त समस्त कार्यों में (पोणाई भूयाई विहेडयंताप्राणान् भूतान् विहेठयन्तः)द्विन्द्रियादिक प्राणियों के प्राणों का एवं एकेन्द्रिय वृक्ष आदि भूतों का विविधरीति से उपमर्दन होता है। फिर भी तुम
पछी मे मथने २५०४ ४ छे–“ कुसं च जूबतण" त्या !
मयार्थ-मंदा-मंदाः धर्म मने अपना विथी विस मेवा हे प्राण! तमे सपा भुज्जोऽवि-भूयोऽपि पडेवारी इत्यथी मतिक्षित धार्मि इत्यमा ५५ कुसं-कुशम् म च भने जूव-यूपम् यज्ञस्तन, तणकट्ठम्तृणकाष्ठम् वि२ ितमai, assi Pा धन ट तथा अग्गिं-अग्नि मन मा समान सय ४२। छ। तथा सायंच पायं-सायंच प्रातः प्रातःणे उदयं फुसंता-उदकं स्पृशन्तः मन्ने समयमा स्नान माह यायो रे छी. मावा पूरित समस्त योभा पाणाई भूयाई विहेडयंता-प्राणान् भूतान् विहेठयन्तः છે ઈન્દ્રિયવાળા પ્રાણીઓને પ્રાણે અને એક ઈન્દ્રિય વૃક્ષ આદિ ભૂતનું
ઉત્તરાધ્યયન સૂત્ર : ૨