Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १२ हरिकेशबलमुनिचरितवर्णनम् सर्वत्र योज्यः । हे यक्षपूजित ! संयत सावधकर्मनिवर्तक मुने ! कुशलाः तत्वविदः स्विष्टं शोभनं यज्ञं कथं वदन्ति ? तत्सर्व त्वं नोऽस्मान् आख्याहि कथय ॥४०॥
एवं जिज्ञासमानान् ब्राह्मणान्प्रति 'कह चरे' इति प्रथम प्रश्नस्योत्तरमाह
छज्जीवकाए असमारभंता, मोसं अदेत्तं च असेवमाणा। परिग्गहं इथिओ माणमायं, एयं परिणाय चैरंति दंता ॥४१॥ छाया-षड्जीवकायानसमारभमाणा मृषाऽदत्तं च असेवमानाः ।
परिग्रहं स्त्रियो मानं मायाम् , एतत्परिज्ञाय चरन्ति दान्ताः॥४१॥ टीका-'छज्जीवकाये' इत्यादि--
हे ब्राह्मणाः ! ये नरा दान्ता जितेन्द्रियाः सन्ति ते षड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तो मृषा=अलोकम्, अदत्तम् अदत्तादानं च (कहं पावाई कम्माइं पणोल्लयामो-कथं पापानि कर्माणि प्रणोदयामः ) कैसे पापकर्मों को दूर करे। (जक्खपूइया संजय-यक्षपूजित संयत) यक्षोंसे पूजित और संयत सावद्यकर्मनिवर्तक हे मुनिराज ! (कुसला-कुशलाः) तत्त्व के ज्ञाता पुरुष (सुजटुं-स्विष्टम् ) इस यज्ञको शोभन (कहं वयंति-कथं वदन्ति) कैसे कहते हैं यह सब (णो अक्खाहि नः आख्याहि) आप हमें कहिये ॥ ४० ॥ मुनिराजने इनका उत्तर इस प्रकार दिया छज्जीवकाये असमारभंता' इत्यादि
अन्वयार्थ हे ब्राह्मणों ! मैं तुम्हारे " कहंचरे " इस प्रश्न का पहिले उत्तर देता हूं, वह इस प्रकार है-जो मनुष्य (दंना-दान्ताः) जितेन्द्रिय हैं वे (छज्जीवकाए-षड्जीवकायान् ) पृथिवो आदिक षट्कायके जीवों की रक्षा करते हुए उनकी विराधनान करते हुए ( मोसं अदत्तं च असे. पणोल्लयामो-कथं पापानि कर्माणि प्रणोदयामः ४६ शत पा५ भान २ ॥ शहीये? जक्खपूइया संजय-यक्षपूजितसंयत यक्षाथी पूजये। म२ सावध में निवत मुनि ! कुसला-कुशलाः तत्पना ज्ञाता पुरुष सुजदें-स्विष्टं मा यज्ञने शासन कई वयन्ति-कथं वदन्ति भ3 छ । सगुणो अक्खाहि -न आख्याहि मा५ मभाने मता ॥ ४० ॥ भुनि सेना उत्तर ॥ प्रारे २-यो-"छज्जिव काये असमारभंता"-त्या !
अन्याय-3 ब्राह्मण! सालापातमा। “कहंचरे" से प्रश्न पडे उत्त२ माछु. २॥ ५४॥२नो छ, मनुष्य दंता-दान्ता तेन्द्रिय छे ते छज्जीवकाये-षड्जीवकायान् पृथ्वी २६ ५४यन वानी २क्षा ४२i ३२i मेनी विराधना न ४२di मोसं अदत्तं च असेऽवमाणा-मृषाअदत्तं च असेवमाना
ઉત્તરાધ્યયન સૂત્ર : ૨