Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२५
उत्तराध्ययनसूत्रे स्वादि जाते न किमपि साक्षात् महात्म्यं दृश्यते । परन्तु तपसो माहात्म्यं तु साक्षादेव दृश्यते । अत्र दृष्टान्तस्वरूपो ऽयमेव श्वपाकपुत्रो हरिकेशबलोऽस्ति । यस्येदृशी महाप्रभाव शालिनी ऋद्धिरस्तीति ॥ ३७॥ अथ स मुनिस्तान् ब्राह्मणान उपशान्तमिथ्यात्वमोहनीयान् दृष्ट्वा वक्ष्यमाणमब्रवीत्
मूलम्किं माहणा!जोईसमारंभंता, उदएँण सोहि बहिया विमग्गही। जमग्गेहाबाहिरियं विसोहिं', न त सुंदिटं कुसला वयंति॥३८॥ छाया-किं ब्राह्मणाः ।ज्योतिः समारममागा, उदकेन शोधि बहिर्विमार्गयथ ।
यं मार्गयथ बाह्यं विशोधि, न तं सुदृष्टं कुशला वदन्ति ।। ३८ ।। टीका-'किं माहणा'-इत्यादिज्योतिः अग्नि समारभमाणा: प्रज्वालयन्तः, अर्थादू यागं कुर्वन्तोः हे
भावार्थ-ब्राह्मणत्व आदि जाति का कुछ भी प्रभाव दिखलाई नहीं पडता है जो कुछ इस समय दिखलाई पड रहा है वह सब तपस्या का ही माहात्म्य है। इसमें दृष्टान्त को खोजने के लिये दूर जाने की क्या आवश्यकता है दृष्टान्तभूत इसमें हरिकेशवल साधु ही हैं जो श्वपाक जाति के पुत्र हैं कि जिन की महाप्रभुत्वशालिनी यह ऋद्धि है ॥३७॥
मुनिराज ने जब यह देखा कि इन ब्राह्मणों का मिथ्यात्वमोहनीय नष्ट हो चुका है तब उन्हों ने क्या कहा यह बात इस गाथा द्वारा प्रदर्शित की जाती है-'किं माहणा! '-इत्यादि । ___अन्वयार्थ-(जोइसमारभंता-ज्योतिः समार ममाणाः) इस यज्ञशाला में ज्योति-अग्नि का आरम्भ करने वाले (माहणा-ब्राह्मणाः) हे | ભાવાર્થ–બ્રાફ્રાણત્વ આદિ જાતિને તે કાંઈ પણ પ્રભાવ જોવામાં આવતું નથી. આ વખતે જે કાંઈ દેખાય છે તે સઘળું તપસ્યાનું જ મહાભ્ય છે. તેમાં દષ્ટાંતને શેાધવા જવાની જરૂર જ ક્યાં છે? દષ્ટાંતભૂત આ હરિકેશબલ સાધુજ છે. જે શ્વપાકજાતિના પુત્ર છે કે જેમની મહા પ્રભુત્વશાળી એવી આ ઋદ્ધિ છે. જે ૩૭
મુનિરાજે જ્યારે એ જોયું કે, આ બ્રાહ્મણનું મિથ્યાત્વ મેહનીય થઈ કર્યું છે ત્યારે તેમણે શું કહ્યું. આ વાત આ ગાથા દ્વારા પ્રદર્શિત કરવામાં આવે છે– __"किं माहणा ! जोइसमारभंता " त्यादि !
अन्वयार्थ:-जोइसमारभंता - ज्योतिःसमारभमाणाः मा यामा मस्तिनी मारल २०१३ माहणा-ब्राह्मणाः प्राहा!! मा५ । उदएण
ઉત્તરાધ્યયન સૂત્ર : ૨