Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
उत्तराध्ययनसूत्रे अथ क्षमापयन्तः शुद्धमावैराहाराद्यर्थ प्रार्थयन्तिअच्चेमु ते महाभांग ! न ते किंचि न अचिमो। भुंजाहि सालिमं कूर, नाणाजंणसंजुअं॥ ३४ ॥ छाया-अर्चयामस्ते महाभाग ! न ते किंचिन्न अर्चयामः ।
भुक्ष्व शालिमयं कूर, नाना व्यञ्जनसंयुतम् ॥ ३४ ॥ टीका-'अच्चेमु' इत्यादि ।
हे महामाग ! ते त्वाम्-संबन्धसामान्ये षष्ठी, अर्चयामः-सम्मानयामः । कि ब्रूमः ? ते त्वत्संबन्धि किञ्चिदप्येतादृशं नास्ति यद् वयं नार्चयामः । अयं भावः-हे मुने ! तव चरणरज आदिकं किमप्येतादृशं नास्ति, यदस्माकमर्चनीयं न भवेत् । अर्थात् तावकीनं चरणरेवादिकं सर्वमचनीयमेव । हे मुने अस्मदत्तं नानाव्यञ्जन संयुतं शालिमयं-शालिनिष्पन्नं कूरम् ओदनं मुश्च ॥ ३४॥
अब वे क्षमायाचना करते हुए आहार, पानी के लिये विनंती करते हैं__'अच्चेमु ते महाभाग'-इत्यादि । ___ अन्वयार्थ (महाभाग ) हे महाभाग ! (ते अच्चेमु-ते त्वां अ. चयामः) हम लोग आप का सन्मान करते हैं (ते किंचि न अच्चिमोन-ते किश्चित् न, न अर्चयामः) आपकी कोई भी वस्तु ऐसी नहीं है जो हमारे लिये सन्माननीय नहीं हो, अर्थात् आप की चरणधूलि तक भी हमारे पूजनीय है । हे भदन्त ! (नाणावंजणसंजुअंसालिमं कूरं भुंजाहिनानाव्यंजनसंयुतं शालिमयं कूरं भुश्व) नानाव्यंजनोंसे युक्त इस शालिमय ओदन को जो हम आप को दे रहे हैं अनुग्रह कर के लीजिये ॥३४॥
આ પછી ક્ષમા યાચના કરીને આહાર પાણી માટે વિનંતી કરે છે. " अच्चेमु ते महाभाग " त्याह!
मयार्थ-महाभाग- भडामा! ते अच्चेमु-त्वां अर्चयामः ममे । भाप सन्मान शो छोय. ते किंचि न, अच्चिमोन-ते किश्चित् न, न अर्चयामः આપની કઈ પણ વસ્તુ એવી નથી કે જે અમારે માટે સન્માન કરવા ગ્ય ન હોય. અર્થાત્ આપના ચરણની રજ પણ અમારે મન પૂજનીય છે. હે लह-त! नाणावंजणसंजु सालिम कूरं भुंजहि-नाना व्यंजनसंयुतं शालिमयं
મંત્ર અનેક પ્રકાસ્ના મસાલાઓથી ભરપૂર એવાં ખાનપાન અમે આપને ચરણે ધરીએ છીએ તે આપ તેને સ્વીકાર કરે. જે ૩૪
ઉત્તરાધ્યયન સૂત્ર : ૨