Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
-
--
प्रियदर्शिनी टीका. अ० १२ हरिकेशबलमुनिचरितवर्णनम् छाया-पूर्व चेदानी चानागते च, मनः प्रदोषो न मेऽस्ति कोऽपि ।
_यक्षा हि वैयावृत्त्यं कुर्वन्ति, तस्मात्खलु एते निहता कुमाराः ॥३२॥ टीका-'पुन्वि च' इत्यादि।
हे पुरोहित ! पूर्व च-यदा तव शिष्या मामध्यक्षिपन्नताड्यश्च तदा, इदानीं च-अस्मिन् काले च, तथा-अनागते च-भविष्यत्काले च मे मम कोऽपि मनः प्रद्वेषो नास्ति । अयं भावः-युष्मासु न पुरा मम मनः प्रद्वेष आसीत् , नेदानीमस्ति, नाचागामिनि कालेऽपि भविष्यति । यदि यूयं ब्रूयुर्यत्-' यदि तव मनसि-नास्ति द्वेषस्तदा कथं ममैते कुमारा निहताः ?" तद् ब्रवीमि हि-यतो यक्षा मम वैया
इस प्रकार जब रुद्रदेव पुरोहित ने अपनी स्त्री को साथ लेकर मुनिराज का अनुनय विनय किया-उनसे अपने अपराधों की क्षमामांगी नो उसी क्षण में उन मुनिराज के शरीर से यक्ष निकल गया। पश्चात् मुनिराज ने कहा-'पुचि च इण्हिं च'-इत्यादि । ___अन्वयार्थ-हे पुरोहित ! (पुब्बि च-पूर्व च ) जिस समय तुम्हारे शिष्यों ने मेरी तर्जना की और मुझे ताडित किया उस समय (इहि च -इदानीं च) और इस समय तथा (अणागयं च-अनागते च) आगे भविष्यत् काल में भी (मे कोई मणप्पओ सो न-मे कोऽपि मनः प्रदेष: नास्ति) मेरे हृदय में तुम लोगों के प्रति किसी भी प्रकार का द्वेष नहीं है । तात्पर्य यह है कि आप लोगों के ऊपर न मुझे पहिले कोई देष था और न अब है न आगे भी रहेगा। यदि तुम ऐसा कहो कि जब तुम इतने हमारे प्रति समभाव संपन्न हो तो फिर हमारे इन कुमारीको
રૂદ્રદેવ પુરોહિતે પિતાની સ્ત્રીની સાથે જઈ આ પ્રકારથી વિનય કર્યો અને તેમની પાસેથી અપરાધેનિ ક્ષમા માગી એજ વખતે એ મુનિરાજના શરીરમાંથી યક્ષ બહાર નિકળી ગયો. પછી મુનિરાજે કહ્યું–
“ पुल्विं च इण्हि च" प्रत्याहि!
मन्क्याथ-3 पुरेडित ? पुब्धि च-पूर्व च२ तभा शिध्याये भारी ना ४३री मन भने मार भार्या ये मत भने इण्हि च-इदानीच सासमये तथा अणागयं च-अनागते च सविस्यमा ५६ मे कोई मणप्पओसोन --कोपि मनः प्रद्धेषः नास्ति भाशयम तमा। त२५ ६ ५५ प्रारना દ્વષ નથી. તાત્પર્ય એ છે કે, આપ લોકેના ઉપર મને પહેલાં પણ કઈ પ્રકારને અંતરમાં જરા સરખો પણ લેકે પતિ દ્વેષભાવ હતું નહીં અને ન તે અત્યારે છે અને ભવિષ્યમાં પણ રહેશે નહીં. જે આપ એવું કહે કે, જયારે તમે અમારા તરફ આટલા સદ્દભાવ સંપન્ન છે તે પછી અમારા આ કુમારોને આપે શા उ० ७८
ઉત્તરાધ્યયન સૂત્ર : ૨