Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १२ हरिकेशबलमुनिचरितवर्णनम्
६१३
3
ते पासिओ खंडिअ कट्टभूए, विमँणो विसँष्णो अहे माहणो सो । hi पसाएंs संभार्याको हीलं चै निंद" चे खमाहे भंते! ॥३०॥ छाया - अवाधः कृतपृष्ठि सोत्तमाङ्गान्, प्रसारितवाहूनकर्मचेष्टान् ।
प्रसारिताक्षान् रुधिरं वमत ऊर्ध्वमुखान् निर्गत जिह्वानेत्रान् ॥ २९ ॥ तान् दृष्ट्वा खण्डिकान् काष्ठभूतान्, विमना विषण्णोऽथ ब्राह्मणः सः । ऋषि प्रासादयति सभार्याको हीलां च निदां च क्षमस्व भदन्त ॥ ३०॥ टीका- ' अवहेडिय ' - इत्यादि ।
अथ स रुद्रदेवपुरोहितः अवाधः कृतपृष्ठिसोत्तमाङ्गान अवाधः कृतानि अधस्तादामोटितानी पृष्ठे = पृष्ठभागे सोत्तमाङ्गानि = उत्तमाङ्गसहितानि - शिरः सहितान्याङ्गानीतिशेषः येषां ते अवाधः कृत पृष्ठिसोत्तमाङ्गाः, पृष्ठभागा मोटितमस्तकाद्यङ्गा इत्यर्थः तान् तथा प्रसारितवाहून्, तथा अकर्मचेष्टान् न विद्यन्ते कर्माणि हलनचलनादि रूपाणि, चेष्टाः = प्रेक्षणश्रवणादि व्यापाराश्च येषां ते अकर्मचेष्टा तान्, तथा निन्भेरियच्छे' इति प्रसारिताक्षान् = निश्चेष्टतया प्रसारितनेत्रान् तथा रुधिरं
,
"
भद्रा के इस कथन को सुनकर प्राधानाध्यापक ने रुद्रदेव की ओर देखकर जो किया वह इस गाथा द्वारा प्रकट किया जाता है
'अबडिय पिट्टस उत्तमंगे ' - इत्यादि ।
अन्वयार्थ - - ( अह सो माहणो-अथ स ब्राह्मण: ) इसके बाद रुद्रदेव पुरोहित ने ( अवहेट्ठियपिडिस उत्तमंगे - अबाधः कृत पृष्ठसोत्तमाङ्गान् ) अधोनमित हैं पीठ से लेकर मस्तक तक के अंग जिन्हीं के तथा ( पसारिया बाहू-प्रसारित बाहुन) फैलाये हैं दोनों बोहू जिन्हों ने ( अकम्मचिट्टे - अकर्मचेष्टान् ) तथा हलनचलन आदि कर्म से रहित है चेष्टा जिन्हों की (निभेरियच्छे- प्रसारिताक्षान् ) तथा निश्चेष्ट होने की वजह
ભદ્રાના આ પ્રકારનાં વચન સાંભળીને પ્રધાન અધ્યાપકે રૂદ્રદેવની સામે જોઈ જે કર્યું' તે આ ગાથા દ્વારા પ્રગટ કરવામાં આવે છે.~~
6
af faga sai' Sele!
अन्वयार्थ – अहसो माहणो - अथ स ब्राह्मणः २मा पछी उद्रदेव पुरोहित अवहेट्ठिय पिट्टिस उत्तमंगे - अबाधः कृत पृष्ठ सोत्तमाङ्गान् पोतानी पत्नी लगा તેમજ પેાતાના શિષ્યા કે જેમનાં માથાં આડાંઅવળાં થઈ ગયાં છે હાથ गोआ नथी पसारियाबाहू -प्रसारितबाहून् ने खाडा अवजा अनी जयेस छे, अकम्मचिट्टे - अकर्मचेष्टान् डासवा न्यासवानी शक्ति भेभनी क्षीय मनी छे, निन्भेरियच्छे- प्रसारिताक्षान् प्रेमना नेत्रा शर्टझट मनी रह्यां
ઉત્તરાધ્યયન સૂત્ર : ૨