Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०७
प्रियदर्शिनी टीका. अ० १२ हरिकेशबलमुनिवरितवर्णनम्
भद्रा यदाह तत्कथयति--
गिरि' नहेहिं खर्गह, अयं दंतेहिं खायह । जायतेयं पायेहि हेणह, 'जे भिक्खं अवमन्नह ॥२६॥ छाया--गिरि नखैः खनथ, अयो दन्तैः खादथ ।
जाततेजसं पादाभ्यां हथ, ये भिक्षुमवमन्यध्वे ॥२६॥ टीका--'गिरिं'-इत्यादि--
ये यूयम् एतं भिक्षुम् अवमन्यध्वे-एतस्य भिक्षोरपमानं कुरुथ, ते यूयं गिरि नखैः खनथ इव, अत्र 'इव' शब्दो योज्यः, यथा नखैः पर्वतखननं तथै वैतस्य मिक्षोरपमान करणमित्यर्थः । तथा-ये यूयमेतं भिक्षुमवमन्यध्वे, ते यूयं दन्तः, अयो-लोहं खादथ इव, जाततेजसम्=अग्नि पादाभ्यां इथ=ताडयथ इव । यथा
भावार्थ-जब निष्कारण मुनि को कष्ट पहुंचाते हुए देखा तो यक्ष लोग अन्तरिक्ष में उपस्थित होकर उन आततायी कुमारों को कि जो मना करने पर भी नहीं मान रहे थे विविध प्रकार से ताडित करने लगे। जब इनका शरीर जर्जरित हो गया तथा खून की उल्टियां होने लगी तब सुभद्रा ने देखकर इनसे कहा ॥ २५ ॥
'गिरिं नहेहिं खणह'-इत्यादि। ___ अन्वयार्थ (जे-ये) जिन तुम लोगों ने (भिक्ष-भिक्षुम् ) इस भिक्षु का (अवमन्नह-अवमन्यध्वे) अपमान किया है सो मानो तुम सबने (गिरि नहेहिं खणह-गिरि नखैः खनथ) पर्वत को नाखूनों से खोदा है । (अयं देतेहिं खायह-अयो दंतैः खादथ ) लोहे को दांतों से
ભાવાર્થ-કારણ વગર જ્યારે મુનિરાજને કષ્ટ પહોંચાડાતું જોયું ત્યારે યક્ષ લેકએ અંતરિક્ષમાં આવીને એ કષ્ટ પડનારા બ્રાહ્મણકુમારને કે જે રોકવા છતાં પણ પિતાની નાલાશી છોડતા ન હતા તેમને યક્ષે વિવિધ પ્રકારથી ત્રાસ પહોંચાડવા લાગ્યા. જ્યારે તે બ્રાહ્મણકુમારનું શરીર મારથી જર્જરીત બની ગયું અને લેહીની ઉલ્ટીઓ કરવા લાગ્યા ત્યારે એ જોઇને ભદ્રાએ તેમને કહ્યું કે ૨૫
“गिरि नहेहि खणहत्या !
अन्वयार्थ-ये-जे तभासमानाको भिक्खु-भिक्षुम् मा लिनु' अवमन्नह-अवमन्यध्वे अपमान ४२६ छ तो सम त सपणाने गिरि नहेहिं खणह-गिरि नखैः खनथ पतने नमथा महानु आम २१ अयं दंतहिं खायह-अयो देतैः खादथ खोदाने तिथी यापपानी प्रयत्न यी छे.
ઉત્તરાધ્યયન સૂત્ર : ૨