Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०५
N
प्रियदशिनी टीका अ० १२ हरिकेशबलमुनिचरितवर्णनम् __पल्याः रुद्रदेवेपुरोहितभार्यायाः तस्या राजदुहितु भद्राया एतानि सुभाषितानि वचनानि श्रुत्या, ऋषेःम्हरिकेशबलस्य वैयावृत्यर्थतायै-वैयवृत्यर्थ-वैया. त्यं-ब्राह्मणबटुकृतमहारनिवारणरूपम् , तदर्थम् , यक्षाः तान् कुमरान्कषि ताडयतो ब्राह्मणवालकान्, विनिवारयन्ति-निराकुर्वन्ति । यक्षपरिवारस्य बहुत्वाद् 'जक्ख' इति मूले बहुत्वेन निर्दिष्टम् ॥ २४ ॥
ते यक्षास्तान् ब्राह्मणवालकान् कथं निवारयन्तीत्याह--
ते' घोररूंवा ठिों अंतलिक्खे सुरातहिं तेजण तालयंति। ते भिन्नदेहे सैहिरं वैमंते, पासित्तु भैदा इणमाहुँ भुज्जो ॥२५॥
भद्रा के वचन व्यर्थ न हों इस निमित्त यक्ष ने उस समय जो कुछ किया सूत्रकार उसको प्रकट करते हैं-'एयाइं तीसे वयणाई'-इत्यादि। __ अन्वयार्थ-(पत्तीइ-पल्याः) रुद्रदेव पुरोहित की भार्या (तीसे-तस्याः) उस राजदुहिता भद्रा के ( एयाइं सुभासियाई वयणाई सुच्छा-एतानि सुभाषितानि वचनानि श्रुत्वा ) इन सुभाषित वचनों को सुनकर (इसि. स्स वेयावडिअट्टयाए-ऋषेः वैयावृत्यार्थतोयैः) ऋषिका ब्रामकुमारों दारा कृत प्रहार के निवारण रूप वैयावृत्य करने के लिये (जक्खा-यक्षाः) यक्षने (कुमारे विनिवारयंति-कुमारान् विनिवारयन्ति ) उन कुमारों को ऐसा काम करने से निवारित किया । मूल गाथा में “ यक्षाः" ऐसा जो वहुवचनान्त यक्ष शब्द का प्रयोग किया गया है वह यक्ष परिवार की बाहुल्यता को लेकर किया गया है ॥२४॥
રાજકુમારી ભદ્રાનું વચન મિથ્યા ન થાય એ નિમિત્તે યક્ષે એ સમયે જે કાંઈ કર્યું તેને સૂત્રકાર પ્રગટ કરે છે,–
'एयाई तीसे वयणाई' त्याहि ! ___शपयार्थ--पत्तीइ-पल्याः ३१ धुलितनी पत्नी तीसे-तस्याः २२. शुभारी लदाना एयाइं सुभासियाई क्यणाई सुच्चा-एतानि सुभाषितानि वचनानि श्रुत्वा
॥ मारना क्यान सारणीने इसिस्स वेयावडिअद्वयाए-ऋषेःवैयावत्यार्थતાળે બ્રાહ્મણકુમારે દ્વારા પ્રહારોથી ઋષિને પહોંચાડવામાં આવેલ ત્રાસનું नि२५ ४२५॥ मारे जक्खा-यक्षाः यो कुमारे विनिवारयति-कुमारान् विनिवार यति थे भारीने मे म ४२१ाथी २४ा.
भूn unwi " यक्षाः" सेवा रे महुययन शहने प्रयो। ५६ भाटे કરવામાં આવેલ છે તેયક્ષ પરિવારની બાહુલ્યતાને લઈને કરવામાં આવેલ છે. રાજા
ઉત્તરાધ્યયન સૂત્ર : ૨