Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १२ हरिकेशबलमुनिवरितवर्णनम्
एतछुच्त्वा यक्षः पाहकोहो य माणो ये वहो य जसि, मोसं अदत्तं च परिग्गहो ये । ते माहा जाइ विजाविहणा, ताई तु खेत्ताई सुपावाइं॥१४॥ छाया-क्रोधश्च मानश्च वधश्च येषां, मृषा अदत्तं च परिग्रहश्च ।
ते ब्राह्मणा जाति विद्या विहीना स्तानि तु क्षेत्राणि सुपापकानि ॥१४॥ टीका--'कोहो य'-इत्यादि
येषां-युष्माकं ब्राह्मणानां क्रोधश्च मानश्च-चकारात्-मायालोभौ च वधःयज्ञे प्राणिवधः, च-पुनः मृषा-असत्यम्, अदत्तम् अदत्तादानम् , च शब्दात् मैथुन च, परिग्रहो गोभूम्यादिस्वामित्वं च सन्ति, ते क्रोधाद्युपेता यूयं ब्राह्मणा जातिदायक नहीं होता है। जो ब्राह्मणब्रुव हैं-अपने को ब्राह्मण कहते हैं परंतु ब्राह्मण के लक्षण से रहित है उनको दिया गया दान दूने फल का देने वाला होता है। आचार्य को दिया गया दान हजार गुणा फल देने वाला होता है । तथा जो वेद के पारगामी हैं, उनको दिया गया दान अनन्त गुणा फल का देनेवाला होता है ॥ १३॥
इस प्रकार जब ब्राह्मणो ने कहा-तब यक्ष बोला'कोहो य माणो य-'इत्यादि ।
अन्वयार्थ—(कोहो य माणो य-क्रोधश्च मानश्च ) क्रोध, मान और लोभ तथा (वहो य-वधश्च ) यज्ञो में प्राणियों का वध तथा (मोसंमृषा) असत्य (अदत्तं च-अदत्तं च) अदत्त का आदान 'च' शब्द से मैथुन का सेवन और (परिग्गहो य-परिग्रहश्व) परिग्रह ये (जेसि-येषाम् ) जिनके पास में हैं (ते माहणा-ते ब्राह्मणाः) वे आप लोग ब्राह्मण (जाइ ફળ આપનાર થતું નથી. જે બ્રાહ્મણબ્રુવ છે. પિતાને બ્રાહ્મણ કહે છે તેમને આપવામાં આવેલ દાન બમણું ફળને આપનાર બને છે. આચાર્યને આપવામાં આવેલ દાન હજારગણું ફળ આપનાર બને છે. તથા જે વેદના પારગામી છે તેને આપવામાં આવેલ દાન અનંતગણુ ફળને આપનાર હોય છે. ૧૩
આ પ્રમાણે જ્યારે બ્રાહ્મણોએ કહ્યું ત્યારે યક્ષે કહ્યું "कोहो य माणो य" त्या !
अन्वयार्थ:-कोहोय माणोय-क्रोधश्च मानश्च ओध, मान मन an तया बहो य-वधश्च यज्ञमा प्राणीमान १५ तथा मोस-मृषा असत्य अदत्तं च महत्त महान '2' v४थी भैथुननु सेवन मने परिग्गहो य-परिग्रहच परियड या जेसि-येषाम् रमनी पासे छे. तेवा ते माहणा-ब्राह्मणाः तमे पाये।
ઉત્તરાધ્યયન સૂત્ર : ૨