Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९०
उत्तराध्ययनस्त्रे विद्याविहीना एव-ब्राह्मणोचितकाभावान यूयं ब्राह्मणा इत्यर्थः । क्रियाकर्मविभागेनैव चातुर्वर्ण्यव्यवस्था, उक्तंच
एकवर्णमिदं सर्व, पूर्वमासीद् युधिष्ठिर । क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः।
अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ॥ २ ॥ इति ॥ विज्जाविहूणा-जाति विद्याविहीनाः) जाति और विद्या से विहीन मानने योग्य हैं । क्यों कि ब्राह्मणोचित कर्म का अभाव आप में हैं। चातुर्वर्ण्य की व्यवस्था क्रिया कर्म के विभाग से ही मानी जाती है। कहा भी है.
" एकवर्णमिदं सर्व, पूर्वमासीत् युधिष्ठिर । क्रियाकर्मविभागेन, चातुर्वण्य व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकाः।
अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् ॥२॥ इति ॥ हे युधिष्ठिर पहिले एक ही वर्ण था । पश्चात् क्रिया और कर्म के विभाग से यही वर्ण चार रूप से विभक्त हो गया । ब्रह्मचर्य से ब्राह्मण कहा जाता है। शिल्पकर्म से शिल्पी कहा जाता है । कर्म के विना वह नाममात्र का ब्राह्मण है। वास्तविक ब्राह्मण नहीं । जैसे कीसी कीट विशेष को इन्द्रगोप कहते हैं किन्तु इन्द्र का रक्षक वह बेचारा कीट क्या हो सकता है वह तो नाममात्र से ही इंद्रगोप है इसी तरह आप सब जाइ विज्जाविहूणा-जातिविद्याविहीनाः ति भने विद्याथी विहीन भाना
ગ્ય છે. કેમકે, બ્રાહ્મણને યોગ્ય એવા કર્મને અભાવ આપનામાં છે. ચાર વર્ણની વ્યવસ્થા ક્રિયા કર્મના વિભાગથી જ માનવામાં આવેલ છે, કહ્યું પણ છે–
" एकवर्णमिदं सर्व, पूर्वमासीत् युधिष्ठिर । क्रियाकर्मविभागेन, चातुर्वण्यं व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकाः।
अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् ॥ २॥ इति ॥ હે યુધિષ્ઠિર પહેલાં એક જ વર્ણ હવે પછીથી ક્રિયા અને કર્મના વિભાગથી એ વર્ણ ચાર રૂપમાં વિભક્ત બન્યા. બ્રહ્મચર્યથી બ્રાહ્મણ કહેવામાં આવે છે. શિલ્પ કર્મથી શિપિ કહેવાય છે. કર્મના વગર તે નામમાત્રને બ્રાહ્મણ છે. ખરેખર બ્રાહ્મણ નથી. જે રીતે કઈ કીટ વગેરેને ઈન્દ્રગેપ કહે છે પરંતુ ઈન્દ્રનું રક્ષણ કરનાર એ બીચારો કીટ કઈ રીતે બની શકે? એ તે નામમાત્રથી જ ઇંદ્રગેપ છે. આ રીતે આપ સઘળા કોધાદિકેથી
ઉત્તરાધ્યયન સૂત્ર : ૨