Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे विद्यासम्पन्नाश्च स्मः तत्कथं त्वमस्मान् ' जाति विद्याविहीनाः' इति ब्रविषि इत्याशङ्ख्याह
मूलमतुब्भेत्थ भो भारहरा गिराणं, अहं न जाणाह अहिजवएँ । उच्चावचाई मुणिणो चरंति. ताई तु खेत्ताई सुपेसलाइं ॥१५॥ छाया-यूयमत्र भोः ! भारधरा गिरामर्थ न जानीथाधीत्य वेदान् ।
उच्चावचानि मुनयश्वरन्ति, तानि तु क्षेत्राणि सुपेशलानि ॥ १५॥ टीका–'तुब्भेत्थ'-इत्यादि
'भोः' इत्यामन्त्रणे, भो ब्राह्मणाः ! यूयम् अत्र लोके गिरां-वाणीनां प्रक्रमाद् वेदसम्बन्धिनां वाणीनां भारधराः भारधारकाः, अङ्गोपाङ्गसहिता वेदा, विस्तृतत्वात् परमार्थतत्त्वस्य तत्र प्राधान्यरूपेणासत्त्वाच्च भाररूपा एव, तेषां धारकत्वेन यूयं भारधरा एवेति भावः । जानते हैं अतः ब्राह्मण एवं विद्यासंपन्न ही हैं तो, फिर हम को जाति विद्या विहीन कैसे कहते हो ? इसका समाधान इस प्रकार है
'तुन्भेत्थ भो भारहरा'-इत्यादि ।
अन्वयार्थ-(भो-भोः) हे ब्राह्मणों ! (तुन्भेत्थ-यूयं अत्र ) आप इस लोक में (गिराणं भारहरा-गिरां भारधराः ) केवल वेद संबंधी वाणी के भार को ही ढोने वाले हैं, क्यों कि आप लोग परमार्थिक अर्थके ज्ञाता नहीं है । अंग उपांग सहित होने से वेदों का वजन बहुत भारी हो जाता है तथा उनमें परमार्थिक अर्थ विहीनता भी प्राधान्यरूप से ही रही हुई हैं-इसलिये वे एक तरह के भार हैं । उन्हें आप अपने दिमाग में धारण करने से मानो उनका भार ही उठा रहे हैं। अतः જાણીએ છીએ આથી બ્રાહ્મણ અને વિદ્યા સંપન્ન જ છીએ છતાં પણ અમને જાતિ વિદ્યા વગરના કેમ કહો છે ? એનું સમાધાન આ પ્રકારનું છે – __ "तुभेत्थ भो भारहरा" त्या !
अन्वयार्थ-भो-भोः डे ब्राझी! तुब्भेस्ट-यूयं अत्र तमे भाभi गिरणां भारहरा-गिरां भारधराः १७ वह समाधी वाणीना मारने पाउना२ छ।, કેમકે, તમે લેકે પારમાર્થિક અર્થના જ્ઞાતા નથી. અંગ ઉપાંગ સહીત હેવાથી તેનું વજન ઘણું જ ભારે થઈ જાય છે તથા તેમાં પારમાર્થિક અર્થ વિહીનતા પણ પ્રાધાન્ય રૂપથી રહેલ છે. આથી તે એક પ્રકારનો ભાર છે. તેને આપ લોકે પિતાના મગજમાં ધારણ કરવાથી તેને ભારજ ઉપાડી રહ્યા છે. આથી એક પ્રકારના આપ સઘળા ભાર ઉપાડનાર જ છે.
ઉત્તરાધ્યયન સૂત્ર : ૨