Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૧૮.
उत्तराध्ययनसूत्रे कानि ? इत्याह-ये ब्राह्मणा विप्राः सन्ति, ते ब्राह्मणाः कीदृशाः ? जातिविद्योपेता: जाति:-ब्राह्मणत्वरूपा, विद्याः चतुर्दशविद्याः, ताभिरुपेता युक्ताः एवंविधा ये ब्राह्मणाः, तानि तु-तन्येव-तु शब्दो निश्चयार्थकः, सुपेशलानि=सुन्दराणि, सुकोमलानि सुखोत्पन्नपुण्याङराणि क्षेत्राणि, न तु त्वत्तुल्यानि क्षेत्राणि । अयं भावा-दानपात्रं ब्राह्मणजोतिरेव, नत्वन्या जातिः, तत्रापि त्वादृशान्त्यजजातिस्तु न कदापि दानपात्रम् । ब्राह्मणमते दानं कुत्र कियत्फलदायक, तदुक्तमन्यत्र
"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणमाचार्ये घनन्तं, वेदपारगे ॥” इति ॥ १३ ॥ पर आहारादिक के वितरण से पुण्य प्राप्त हुआ करते हैं, वे कौन से हैं उनको वे ब्राह्मण प्रदर्शित करते हैं (जे जाइविज्जोववेया माहणा-ये जाति विद्योपपन्ना ब्राह्मणा ) जो ब्राह्मणत्व जाति से विशिष्ट एवं चौदह विद्याओं के निधान ब्राह्मण हैं ( ताई तु-तानि तु ) वे ही (सुपेसलाईसुपेशलानि ) सुन्दरसुख से पुण्याङ्कर के उत्पादक ( खित्ताई-क्षेत्राणि ) क्षेत्र हैं-तुम्हारे जैसे नहीं।
भावार्थ-तुम्हारे जैसे दान के पात्र नहीं हैं क्यों कि तुम तो चांडा. लवंशोद्भव हो । अतः अन्त्यज के लिये दान देना निषिद्ध है। दान का पात्र तो एक ब्राह्मण जाति ही है । ब्राह्मणमत में कहां पर दिया गया दान कितना फल दायक होता है यह बात इस प्रकार से कही गई हैं
"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणमाचार्ये, ह्यनन्तं वेदपारगे ॥" जो श्रोत्रिय नहीं है उसको दिया गया दान सम होता है-विशेष फल આપવાથી પુણ્ય પ્રાપ્ત થાય છે, તે કયાં છે તેને બ્રાહ્મણે બતાવે છે ને ના विज्जोववेया माहणा-ये जातिविद्यापपन्ना ब्राह्मणारे प्रात्यतिथी विशिष्ट भने यो विधामाना निधान प्राय छ ताई तु-तानि तु सुपेसलाईसुपेशलानि सुंदर सुमना पु१य मरना उत्५६४ खित्ताई-क्षेत्राणि क्षेत्र छ તમારા જેવા નહીં.
ભાવાર્થ-તમારા જેવા દાનને પાત્ર નથી કેમકે, તમે તે ચાંડાલના વંશમાં ઉત્પન્ન થયેલ છે. આથી અત્યંજને દાન આપવાનો નિષેધ છે. દાનને પાત્ર તે ફકત એક બ્રાહ્મણ જ છે. બ્રાહ્મણોને આપવામાં આવેલ દાન કેટલું ફળદાયક હોય છે એ વાત આ પ્રકારથી બતાવવામાં આવેલ છે -
"सममश्रोत्रिये दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणमाचार्य, हनन्तं वेदपारगे ॥" જે શ્રોત્રિય નથી તેને આપવામાં આવેલ દાન સમ હોય છે. વિશેષ
ઉત્તરાધ્યયન સૂત્ર : ૨