Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १२ हरिकेशबलमुनिचरितवर्णनम्
५७७ कीदृशास्तेऽनार्याः ? इत्याह
मूल - जाईमयपडिथद्धा, हिंसगा अजिइंदिया। अबभचारिणो बाला इमं वयणमवी ॥५॥ छाया-जातिमदपतिस्तब्धा, हिंसका अजितेन्द्रियाः।
अब्रह्मचारिणो बाला इदं वचनमब्रुवन् ॥५॥ टीका-'जाईमय-'इत्यादि
जातिमदप्रतिस्तब्धाः-जातिमदसंपन्नाः, हिंसकाः माणिघातकाः, अजितेन्द्रियाः तत्तदिन्द्रियभोगविषयाकृष्टचित्ताः, अब्रह्मचारिणः धर्मबुद्धथा मैथुनसेविनः, ते हि पुत्रार्थ कृतं मैथुनं धर्म्यमेव मन्यन्ते । उक्तमपि तैः
धर्मार्थ पुत्रकामस्य, स्वदारेष्यधिकारिणः ।
ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥ तथा-'अपुत्रस्य गति स्ति, स्वर्गों नैव च नैव च ।
अथ पुत्रमुखं दृष्ट्वा, पश्चात् स्वर्ग गमिष्यति ॥ २॥ इति । वे अनार्य कैसे थे सो कहते हैं'जाईमयपडित्थद्धा'-इत्यादि।
अन्वयार्थ--( जाईमयपडिथद्धा-जातिमदप्रतिस्तब्धाः ) जातिमद से संपन्न (हिंसगो-हिंसकाः) प्राणियों के घात करने में लवलीन (अजिइंदिया-अजितेन्द्रियाः ) प्रत्येक इन्द्रियों के विषय में आकृष्ट चित्त (अबंभचारिणो-अब्रह्मचारिणः) धर्मबुद्धि से मैथुन सेवी। वे ऐसे कहते हैं
"धर्मार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः ।
ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥ नने अनारिया-अनार्याः यज्ञमयमा उपस्थित थे मनार्य-शिष्ट 1-- सपा उवहसति-उपहसति स य ॥ ४ ॥
તે અનાર્ય કેવા હતા તે કહે છે"जाइमयपडित्थद्धा " त्याहि.
म-क्याथ-जाईमयपडिथद्धा-जातिमदप्रतिस्तब्धाःतिमहथी संपन्न, हिंसगाहिंसकाः प्राणीमानो धात ४२वामi aeीन प्रत्ये अजिइंदिया-अजितेन्द्रियः धन्द्रियाना विषयमा व्याजयित्त अबंभचारिणो-अब्रह्मचारिणः भुद्धिथा મિથુનસેવી એવા તેઓ આ પ્રમાણે કહે છે–
धर्मार्थपुत्रकामस्य, स्वदारेष्वधिकारिणः ।
ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ १॥ उ०७३
ઉત્તરાધ્યયન સૂત્ર : ૨