Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६ १७
प्रियदर्शिनी टीका अ. १२ हरिकेशबलमुनिचरितवर्णनम् पिशाचभूतः धूलिधूसरशरीरत्वात्पिशाचतुल्यः । सङ्करदुष्यं सङ्करे 'उकरडी' इति भाषाप्रसिद्ध जीर्णत्वादनुपयोगित्वाच्च निक्षिप्तं यद् दूष्यं वस्त्रं तद्वदसारं यद्वस्त्रं तत्कण्ठे परिधृत्य कतरः क एष आगच्छति ॥६॥ पुनस्ते समीपे समागतमेनं दृष्ट्वा यब्रुवन्, तदुच्यते
मूलम्कयरे तुमं इय अदंसैणिज्जे, काएवं आँसा ईंहमांगओसि । ओमचेलगा! पंसुपिसायभूया ! गच्छ खेलाहि किमिहडिओ सि॥७॥ छाया--कतरस्त्वमित्यदर्शनीयः कया वा आशया इहागतोऽसि ।
अवमचेलक ! पांशुपिशाचभूत ! गच्छ स्खल किमिह स्थितोऽसि ॥७॥ टीका--'कयरे'-इत्यादि--
इति एवमतिशयकुरूपेण अदर्शनीयः त्वं कतरः कोऽसि ? कया वा आशया इह-अस्मिन् यज्ञपाटके आगतोऽसि । अरे अवमचेलक । मलिनवस्त्रधारिन् ! पांशुधूलिधूसरित शरीर होने से भूत जैसा मालूम पड़नेवाला (संकरदसंसंकरदूष्यम् ) संकरदृष्य को जीर्ण होने से तथा अनुपयोगी होने से उकरडी पर डालने योग्य वस्त्र के समान असार फटे और मैले वस्त्र कों (कंठे परिहरिय-कंटे परिधृत्य) कंठ में धारण कर (कयरे आगच्छइकतरः आगच्छति) यह कौन आ रहा है ॥ ६॥
जब मुनिराज उनके समीप आ गये तब उन्हों ने जो कुछ कहा उस को सूत्रकार कहते हैं- 'कयरे तुम इय अदंसणिज्जे'-इत्यादि।
अन्वयार्थ—(इइ-इति ) इस पूर्वोक्तरूप से (अदं सणिज्जे-अदर्शनीयः) कुरूपवाले होने के कारण सर्वथा देखने के लायक नहीं ऐसे तुम (कयरे-कतरः) कौन हो (काएव आसा इहमागओ सि-कया हेमाय । संकरदृसं-संकरदूष्यम् ७ मनसा मन बीन उपयोगी पाथी ઉકરડા ઉપર નાખી દેવા યોગ્ય વસ્ત્ર જેવા અસાર ફાટેલાં અને મેલાં વસ્ત્રોને कंठे परिहरिय-कंठे परिधृत्य धारण ४शन कयरे आगच्छइ-कतरः आगच्छति । કેણ આવી રહેલ છે . ૬
જ્યારે મુનિરાજ તેમની પાસે આવી પહોંચ્યા ત્યારે તેમણે જે કહ્યું તે सूत्रार मताव छ.
" कयरे सुम इय अदंसणिज्जे" त्याह.
Aqयाय-इइ-इति मे पूर्वहित ३५थी अदं सणिज्जे-अदर्शनीयः ४३५पाणा पान॥ ॥२ सय नेवा य: नही पा तमे कयरे- कतरः ।५ छ। ?
ઉત્તરાધ્યયન સૂત્ર : ૨