Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका अ० १२ हरिकेशबलमुनिचरितवर्णनम् अतएवेदं वितीर्यते-दीयते दीनेभ्योऽनाथेभ्यश्च, खाद्यते भोज्यतेऽन्न ब्राह्मणान् युष्माभिः, भुज्यते च युष्माभिरपि। यूयं याचनजीविनं-याचनेन जिक्तुिं-प्राणान् धारयितुं शीलं यस्य स तं तथा भिक्षाशीलं मां जानीत । इति हेतोरयं मल्लक्षणस्तवाग्रे वर्तमानस्तपस्वी=मुनिः शेषावशेषम् शेषस्य वितरणखादनभोजनादिभ्योऽवशिष्टस्याऽप्यवशेष-भागं लभताम्=पाप्नोतु । मह्यं दीयतामितिभावः । 'कयरे तुमं' इत्यनया गाथया ब्राह्मणैयदुक्तं, तदुत्तरमाभ्यां गाथाभ्यां प्रदत्तम् । “सूत्रे जायणजीविणंत्ति" इत्यत्र द्वितीयार्थे प्रष्ठी ॥९॥१०॥ एवं यक्षेणोक्ते यज्ञपाटकवासिनो ब्राह्मणाः प्राहुः
मूलम्उवखेडं भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं । ने ॐ वयं एरिसंमन्नपाणं,दाहामु तुजं किमिहं ठिओऽसि ॥११॥ छाया-उपस्कृतं भोजनं ब्राह्मणेभ्य आत्मार्थिकं सिद्धमिहैकपक्षम् ।
न तु वयमीदृशमन्नपानं दास्यामस्तुभ्यं किमिहस्थितोऽसि ॥ ११ ॥ इसमें से आप लोग कुछ (वियरिज्जई-वितीर्यते) दीन अनाथजनों को देते हैं (खज्जई-खाद्यते) अन्य ब्राह्मणों को खिलाते हैं (य-च)
और (भोज्जई-भुज्यते) स्वयं खाते हैं (जायणजीविणं मे जाणाहियाचनजीविनं मां जानीत) मैं याचना से प्राप्त भोजन से ही अपना निर्वाह करता हूं ऐसा आप निश्चितरूप से समझे (त्ति-इति) इसलिये (सेसावसेसं तवस्सी लहउ-शेषावशेषं तपस्वी लभताम् ) वितरण से तथा खाने से बचे हुए इस भोजन में से आप लोग कुछ मुझे तपस्वी को भी दें । इन दो गाथाओं द्वारा " कयरे तुमं ' इस सातवीं गाथा का उत्तर दिया गया है ॥९॥ १० ॥ मा यतुविध माडार सामग्री पभूय-प्रभूतम् १५ प्रमानी छ भामाथी माप લોક કાંઈ દીન અનાથાને આપે છે, બીજા બ્રાહ્મણને ખવડાવે છે – भने मा५ पोते भोज्जइ-भुज्यते मा छ।. जायणजीविण मे जाणाहि-याचनजीविन मां जानीत यायनाथी प्रात यता लोथी हुंभारे। निवड या छु. से ५ निश्चित ३५था समन्ने त्ति-इति थे भाटे सेसावसेस तवस्सी लहउ शेषावशेष तपस्वी लभताम् वित२४थी तथा भाषा माह भयेसा ॥ लोकन માંથી આપ લોક કાંઈ મને-તપસ્વીને પણ આપે. આ બે ગાથાઓ દ્વારા "कयरे तुम" सातभी थान। २ माम मावस छे. ॥॥१०॥
ઉત્તરાધ્યયન સૂત્ર : ૨